________________
[हे० ३.४.४७. ]
सप्तमः सर्गः।
५७३
विचारणया युद्धस्य विनत्वानेपुर्न च सखीनीहांचक्रिरे बलाद्यवलेपासहायानपि नापेक्षितवन्त इत्यर्थः ।।
खमानोdनावाशा नृपाणां तुमुलस्तथा । प्रजागरांचकाराशु ग्रसनाय यथान्तकः ॥ १२० ॥
१२०. नृपाणां तुमुलो व्याकुलो रवोत्युच्चस्त्वात्तथा खमानर्छ व्याप तथाशा दिशस्तथोणुनाव व्याप यथान्तको प्रसनाय नृपाणामेव निगलनायाशु शीघ्रं प्रजागरांचकार । उद्यतोभूदित्यर्थः । गाढव्याकुलस्वरेण हि सुप्तोकस्मादेव जागर्ति ।।
अलक्ष्मीर्जागरामास न जागरांबभूव धीः । यत्तं जजागरुजेतुं समिन्धांचक्रिरे च ते ॥ १२१ ॥ १२१. यदिति क्रियाविशेषणम् । तं दुर्लभं जेतुं यत्ते नृपा जजागरुरुद्येमुः समिन्धांचक्रिरे च तेजस्विनो बभूवुश्च । यत्तदोर्नित्याभिसंबन्धात्तत्तेषामलक्ष्मीजीगरामास । धीर्बुद्धिर्न जागरांबभूव । तस्यातिशक्तत्वेन केनाप्यजेयत्वात् ।।
समीधेग्निर्यथा यद्वदिन्धांचके च वाडवः ।
ईधे तेजस्तथा तेषां विश्वमोषांचकार नु ॥ १२२ ॥ १२२. यथाग्निः समीधे जज्वाल यद्वच्च वाडवै इन्धांचक्रे तथा तेषां नृपाणां तेजः कोपाटोपोत्थप्रचण्डप्रताप ईधे । अत एव विश्वं जगदोषांचकार नु ददाहेव ।।
१ सी डी मिधाच.
-
१ बी सी डी मिधाच. २ डीपः । य. ३ ए बी ईकांच.