________________
६६२
घ्याश्रयमहाकाव्ये
[भीमराजः]
तथागो दुर्वाक्यजनितमपगधं जानजानं जनंजनमभीक्ष्णमुत्पाद्योत्पाद्य प्रतिजनयना कुर्वता ॥
किमरजि मयान्वेणोराजि त्वया न्विति जल्पता तंदजनि बलं तेजोजानि व्यकागि च तत्तथा । अवनि स यशोवानि प्राणानजारि च मार्गणैः
शशिकुल भुवा बवानासि द्विपन्नसयन्यथा ॥ १२३ ॥ १२३. नुशब्दो विकल्पार्थः । किं मया वैणो मृगतुल्यो भटजनोरजिं युद्धेन रमयांचक्रे कि त्वया नु भवता वैणोराजीत्येवं जल्पता शशिकुलभुवा सोमवंशोद्भवेन भीमेन तत्तत्रत्यलोकप्रसिद्धं वलं तथाजनि कृतं तत्तेजः प्रतापस्ताजानि । तथा तद्वलं तेजश्च तथा व्य. कागि च व्याणरितं यथा स द्विपन्हम्मुको मार्गणैः शरैः प्रयोज्यकर्तृभिर्भीमेन का यशोवनि याचितः प्राणांश्वावानि तत्संमुखप्रेरितवाणपाद्धिीमेन मह्यं स्वकीयं यशः प्राणांश्च देहीति याचित इवेत्यर्थः । अजारि च बलहीनः कारितोत एव वद्धानासि कुटिलीकृतः । कीहक्सन् । मार्गणैः स्नसयन्भीमं निराकारयन्प्रहारयन्नित्यर्थः ।।
शातयन् । इत्यंत्र "शदिः" [२३] इत्यादिना शात् ॥ विघटयन् । अघाटि अघटि । घाटघाटम् विघटविघटम् । व्यथयन् । अव्याधि अव्यघि । प्याधंच्याथम् व्यर्थव्यथम् । अत्र "घटादे:” [२४] इत्यादिना णा हस्सो मिणम्परे नु णो दीर्घा वा ॥ १ .
- - ---- -- .. .......
१ सी डी त'. २ए पाजोनि. ३ ए था वका". ४ ए वत्र ५ एमि। या.