________________
२४४ व्याश्रयमहाकाव्ये
[ मूलराजः] यात्रां कारकोमभृत् ॥ वलय । दिग्गजैर्दुःसहम् । पुज्ञानो पत्रिणा । इत्यत्र "तु. बुदन्त" [१०] इत्यादिना न पष्ठी ॥
मृढङ्गे रुद्भवद्भिर्या ध्वनिनानुकृतो घनः ।
शिग्विभिः शीलिताः केका गतहर्ष सतां मताः ॥ ५५ ॥ ५५, ध्वनिना कृत्वा दां व्योम रुद्धवद्भिाप्तवनिर्मदः कर्तृ. भिर्ध्वनिनव घनो मेघोनुकृतो मेघगर्जिविडम्बितेत्यर्थः । अतश्च घनग
आशङ्कया हप गते शिखिभिर्मयूरैः केकोः शीलिता अभ्यस्ताः कृता इत्यर्थ । कीदृश्यः । मतां विदुपां केकालक्षणज्ञानां कर्तृणां मता मा. धुर्यादिगुणप्रधानत्वेन मृलरॉजारब्धयात्रासाफल्यज्ञापकत्वादीष्ठाः ।।
आरक्ष रक्षितं भूपस्यासितं प्रति योपितः । कीर्तेः श्रिया नु हसितं मौक्तिकस्वस्तिकाव्यधुः ॥५६॥ ५६. आरक्षैरगरौ रक्षितं भूपस्य मूलराजस्य कर्तुगस्यतस्मिन "अद्यर्थाच्चाधारे" [५, १.१२] इति ते आसितं सिहासनं प्रति लक्ष्यीकृत्य योषिताविधवनार्यों मौक्तिकस्वस्तिकान्माङ्गलिक्याय व्यधुः । का. दृशान । कीर्ते. श्रिया हसितं नु । निर्मलत्वात्कीर्तिकर्तृकाणि लक्ष्मीकर्तृकाणि च हास्यानीव ।।
मृदहरनुकृतः । यां रुद्धवद्भिः । हपं गतः । इत्यत्र "कयोः" [९] इत्यादिना न पष्टी ॥ असदाधार इति किम् । सतां मताः । "ज्ञानेच्छा" [५.२.९२] आदिसूत्रेण सत्यत्रक ॥ कथ शिखिभिः शीलिताः । मारझै रक्षितम् । भूतेयं कः । वर्तमाने प्रतीतिस्तु प्रकरणादिना ॥ । सीता के.
ए भिध्वनि : सीन में. ३ प सी 'का शी. ४ डी राजस्य ५एफ न नृप ६ एफ स्मिन्निनि अ. ७ए एफ लक्षी ८ साग °गि वा स. ९ बी एफ 'मानप्र.