________________
है. २.२.८९.] तृतीयः सर्गः।
२४३ पवमानो जगत्तन्वन्स्वरं विभ्राणमुञ्चताम् ।
चक्राणो मालं साश्छन्दोधीयन्निव द्विजः ॥ ५३॥ ५३. शटो विजयकम्चुर्मङ्गलं राजादीनां चक्राणश्चके । कीटक्सन् । उपतामुदात्ततां विभ्राणं स्वरं तन्वन् । तथा जगहोकं पवमानो मङ्गल्योदात्तस्वरत्वात्पवित्रयन् । तथा छन्दो वेदमधीयन्नकृच्छ्रेण पटन्नत एवोपतां विभ्राणं स्वरं तन्वन्नत एव च जगत्पवमानः सन् द्विजो मङ्गलं चके । यात्राकाले हि माङ्गल्याणं शवो वाद्यते द्विजाश्च वेदमुचारयन्ति।
ढक्काभिश्वक्रिभिवा॑नं दुःसहं दिग्गजैरपि ।
सोस्रभृत्कारको यात्रां मुझानो वज्रिणाप्यभूत् ।। ५४ ॥ ५४. दिग्गजैरपि दुःसह सोढुमशक्यं ध्वानं चक्रिभिः करणशीलाभिढकामिविजयभेरीभिः कृत्वा स मूलराजो वजिणापि सुज्ञान: सुखेन अयोभून् । कीटक्सन् । यात्रां कारकोखभृद्यात्रां करिष्यामीति खड्गादिशस्त्रभृत् । "फियायाम्" [५.३.१३] इत्यादिना णकच् । यात्रां चिकीपमिलराजस्य युद्धोचितास्त्रग्रहणं ढकाभिर्वाद्यमानाभिरिन्द्रेणापि ज्ञातमित्यर्थः । राजा हि यात्रां चिकीर्षुर्यदा युद्धोचितास्त्रग्रहणमुहूर्व साधयति तदा विशेषतो विजयढका वाद्यन्ते ॥ नेतन्योन्तं रिपुरनेन । इत्यत्र "नोभयोर्हेतोः [८९] इति कर्मकोंर्न पही। तृन् । पात्रा गाम् । उदन्त । यश इच्छुना ॥ अव्यय ! नमः पूरपूरम् ॥ कसु । इदं प्रोचिवान् ॥ आनेस्युरसृष्टानुबन्धनिर्देशाकानशानार्नेशां ग्रहणम् । कान । माल चक्राणः॥ शान । जगत्पवमानः ॥ आनश । उपता विभाणम् ॥ भतृश । छन्दोभीयन् ॥ शत् । खरं तस्वन् ॥ हि । पानं चक्रिमिः ॥ णकम् ।
१ एफ नो माझ. २ सी दन्तः य. ३ सी ध्यय न. ४ ए 'नसा प्र. ५ एफ शान ।