________________
२४२ व्याश्रयमहाकाव्ये
[मूलराजः] शमस्य त्याग एणानां मित्रस्येव दुरात्मभिः । इत्यत्र "बिहेतो" [v] इत्यादिना कर्तरि पठी बा ॥ मध्यणकत्येति किम् । विभिस्सा भेदिका चोक्ष्मां पयसामिव रोपस ॥
स्तुत्यमान्यानुयानीयंगातव्यादेयसद्गुणः।
नृणां देवेश्च स तदा राजा यात्रां प्रचक्रमे ॥ ५१ ॥ ५१. स राजा मूलराजस्तदा शरत्काले यात्रां प्रयाणकं प्रचक्रम प्राग्भे । कीदृक् । नृणां कर्तृणां देवैश्च कर्तृभिस्तुत्याः श्लाघ्या मान्याः पूज्या अनुयानीया अनुसरणीयां गातव्या गेया आदेया ग्राह्याः सन्तः शोभना गुणाः शौर्यादयो यस्य सः ।।
नृणां देवैश्व स्तुत्यमान्यानुयानीयगातव्यादेय । इत्यत्र “कृत्यस्य वा" [४] इति कर्तरि वा पष्टी । अत्र च नित्यसापेक्षस्वास्समासः ॥ अथ यात्रोपक्रमं षाटुंशता श्लोकैर्वर्णयति ।
नेतव्योन्तं रिपुः पात्रा गामनेनेच्छुना यशः।
पूरंपूरं नमो नादैर्दुन्दुभिः प्रोचिवाश्चिदम् ।। ५२ ॥ ५२. नादैः कृत्वा नभः पूरंपूरं व्याप्यव्याप्य दुन्दुभिर्विजययाबाढकेदं प्रोचिवान्नु । तदेवाह । अनेन मूलराजेन यश इच्छुनात एव गां भुवं पात्रा दुर्नयनिराकरणेन रक्षता सता रिपुीहारिरन्तं क्षयं नेतव्यः ॥
१ए यगीत.
१ एफ त्रस्यैव २ सी सी जराजस्त'. ३एफ या गीत . ४बी नायागा ५ ए तैवेरि. ६सीडी प्य दु.७६ भिविन. ८ एना ए. ९ वी नाय १. एफ पुमाहा