________________
[है० ३.२.७२.] षष्ठः सर्गः।
४८१ महाजातीय । महाबलानि । महाभुज | अन्न "जातीय" [७०] इत्यादिना राः॥ अच्वेरिति किम् । महद्भूत ॥ क्ष्मामहतीप्रियम् । अत्र "न पुवन्निपेधे" [१] इति न डाः ॥ यष्टीयष्टि । यष्टायष्टि । इत्यत्र "इच्य" [७२] इत्यादिना पूर्वपदस्य दीर्घ भावान्तादेशः ॥ भस्वर इति किम् । अस्यसि ॥
अष्टाकपालं नु हविर्द्विषो युन्मखे जुहूषौ नृपतिः कुमारे । आदितदष्टापदवाणयुग्यैरष्टांगवैर्द्राक्पुरगावणेशम् ॥ ६॥
६०. कुमारेष्टसु कपालेषु संस्कृतमष्टाकपालं हविर्नु द्विषो युन्मखे रणयागे जुहूषौ भस्मसाचिकीर्षों सति नृपतिर्मूलराजः पुरगावणेशं पुरगा वृक्षभेदास्तेषां वैनं पुरगावणं नाम वनं तस्य य ईशस्तं द्रागादिक्षद्रणायाज्ञप्तवान् । कैः सह । अष्टापदस्य स्वर्णस्य ये वाणास्तेषां युग्यानि वाहनानि शेकटास्तैः । किंभूतैः । अष्टागवैरष्टौ गावो वृषा युक्ता येषु तैः । यद्वा । समाहारे द्विगौ साहचर्यादुपचारादष्टगवेन युकान्यप्यष्टागवानि तैर्महाभारान्वितत्वादृष्टभिर्गोभिर्वायैरित्यर्थः ॥ स कोटरामाग्वणनाथसारिकामिश्रकापूर्ववणेश्वरांश्च । साक्सिनकापूर्ववणेशसाल्वागिर्यञ्जनागिर्यधिपान्यदिक्षत् ॥ ६१ ॥
६१. स्पष्टम् । किं तु । स मूलराजः । कोर्टरावणसारिकावणमिश्रकावणसिध्रकावणाल्यानि कोटरादितरुसत्कानि वनानि । साल्वा देशास्तेषां
१ सी महेखे. २५ सी धावगैर्दा . ३ डी द्राक्सि. ४ ए सी डी विसका.
१एपीसीडी इत्या'. २ ए ६० पुरगा वृक्षभेदास्तेषा कु. ३ बी वणं पु. ४रीक्षदा. ५ ए सी शकास्तैः । ६ ए सी डी रे गौ. ७ ए सी 'लजा ।' ८ए लीटरव. ९एबी सी देशस्ते'.