________________
[है. ४.२.४] अष्टमः सर्गः।
६५३ म्लाय मा किमपि सुम्ल वहं यत्त्वं न विय॑यिथ विव्यय नाहम् । स्फारवानिह हि भूपतितेजःस्फाल इत्यजनि वन्धकृतां वाक्
॥१०८॥ १०८. वन्धकृतां सेतुवन्धकारिणां वागजनि । कथमित्याह । हे सुम्लायं वहं बद्धवानहं तु मन्दत्वान्नेति मन.संतापेन विच्छायमुख किमपि स्तोकमपि मा म्लाय मा विच्छायमुखो भूः । यद्यस्माद्धतोर्वहं न त्वं विव्ययिथ नाच्छादितवान्न बद्धवानित्यर्थः । अहमपि न विव्यय त्वयेव मयापि वहो न बद्ध इत्यर्थः । तर्हि केन बद्ध इत्याह । इह सेतुबन्धविषये हि स्फुटं भूपतितेजःस्फालो भीमनृपप्रतापसंचयः स्फारवान्स्फुरतीति ।।
सुम्ल । इत्यत्र "आत्संध्यक्षरस्य" [१] इत्यात् ॥ अनैमित्तिकत्वादात्वस्य प्रा. गेव कृतत्वादाकारान्तलक्षणो डः स्यात् [५१.७६.] ॥ म्लाय । इत्यत्र "न शिति" [२] इति नात् ॥ विव्ययिथ । विव्यय । इत्यत्र "व्यस्थवणवि" [३] इति नात् ॥ स्फीर । स्फालः । अत्रे"स्फुर" [ ४ ] इत्यादिनात् ॥ क्ष्मापैगारमिव गिर्यपगोरं सोदिदासुरपि दत्तदिदीषः । तैर्बलैरनुपदाय ववन्धे दीनमीनकुलवायुपदायः ॥ १०९॥
१०९. तैर्भीमसंबन्धिभिर्वलैरनुपदाय क्षयमगत्वा सुखेनेत्यर्थः । स वहो ववन्धे बद्धः । कीहक्सन् । अदिदासुरपि क्षेतु१ सी ई व्यय. २ वी पमार'.
१ सी डी यस्मा २ ए देहोर्व'. ३ सी डी वावर. ४ सी न्ययि त्वयेव स म. ५ ए ति ॥ मुम्ल. ६ ई मित्तक. ७ए न शीति इति वात्. ८ वी सी स्पवण'. ९ ई त् ॥ स्पार. १० ए स्फार. । स्फा. ११बी 'त्र स्फर, १२ एयगमत्वा.