________________
६५४
व्याश्रयमहाकाव्ये
[ भीमराजः]
मैनिच्छन्नपि दत्ता दिदीपा क्षेतुमिच्छा यस्य स तथा। किं कृत्वा मापगारमिव क्ष्मां मृदमपगूर्येवोद्यम्येव गिर्यपगोरं गिरीनुद्यम्य । उभयत्र "द्वितीयया" [५.४.७८] इति णम् । यथा केनापि मृत्खण्डमुत्पाट्यत एवं वहे प्रक्षेपार्थ गिरीनुत्पाट्येत्यर्थः । अत एव दीनं भयेन कातरं मीनकुलं मत्स्यौघो यत्र स तथा वायुपदायो जलक्षयो यत्रं सः ॥ तैरदीयत वहः परिवद्धोद्राक्प्रमाय च निमाय च वृक्षान् । तं प्रमातुमरिमाशु निमातुं दिक्षु कीर्तिमचलच्च चुलुक्यः ॥११०॥
११०. वहोदीयताक्षीयत । कीहक्सन् । वृक्षान्प्रमाय च हिंसित्वा छित्त्वेत्यर्थः । निमाय च वहे क्षिप्त्वा च द्राक् तैलैः परिवद्धः । तथा चुलुक्यो भीमोचलच्च । किं कर्तुं तमरिं सिन्धुराज 4मातुं हिंसितुं दिक्षु कीति निमातुं च निक्षेप्तुं विस्तारयितुम् ।। सैन्धवस्य निमयः प्रमयो वास्त्वद्य दुर्निमयदुप्पमयस्य । इत्यनामयमयाश्चचम्पा मेतुकाममभिमातुमिहोचुः ॥ १११ ॥
१११. आमीनातीत्यामयो रोगो मिन्वन्तीति अचि मया उष्ट्रा अनामयं नीरोगं मयाँश्वं मया अश्वाश्च येषां ते ये चमूपा नृपास्त इह भीमसमीप ऊचुः । किं कर्तुम् । मेतुकामं जिघांसुं सिन्धुराजमभिमातुं हिंसितुम् । किमूचुरित्याह । दुर्निमयंदुष्प्रमयस्य दुःखेन क्षेप्यस्य हिंस्यस्य च सैन्धवस्य सिन्धुराभिजनो निवासोस्य "सिन्ध्वादेरन्" [६.३.२१६ ] इत्यञ् । तस्य सिन्धुराजस्याद्य निमायो निरास: प्रेमैयो वा हिसा वास्त्विति । सिन्धुराजोद्यास्माभिर्निरस्यो हिंस्यो वेति प्रतिज्ञा चक्रुरित्यर्थः ।।
१ए 'मनच्छ. २ डी म्येच गि. ३ ए तिणम । य. ४ ए सी डीई "झुपादायोपस'. ५ सी डी " सः ॥. ६ सी तु मतरि. ७ ए प्रमातु.
डी ।। मी. ९ घी नामीत्या. १० ए या भ. ११ ए 'भिहातुं. १२ 'प:मम १३६ प्रमेयो.