________________
(है० ४.२.९.]
अष्टमः सर्गः।
६५५
मापगारं गिर्यपगोरम् । अत्र "वाप" [५] इत्यादिना वा-आव ॥ अदिदासुः दिदीपः । अत्र "दीड. सनि वा" [६] इत्याद्वा॥ अनुपदाय । उपदायः। अत्र "यबक्किति" [७] इत्यात् ॥ ययक्ति तीति किम् । दीन । अदीयत ॥
निमाय । निमातुम् । प्रमाय । प्रमातुम् । अत्र "मिग्मीगोखलचलि" [.] इत्यात् ॥ अखलचलीति किम् । दुर्निमयदुष्प्रमयस्य ॥ अचि । मय । अनामये ॥ अलि। निमयः । प्रर्मयः । मिग्मीग इति किम्। मीत हिंसायामित्यस्य मा भूत् । मेतुकामम् । अस्याप्यात्वमिच्छन्त्यन्ये । अभिमातुम् ॥ नो विलात ऋजुरद्य विलेता नो युगेष्वपि स सेतुरतर्किं । बन्धसन्धिरगमन विलायात्राविलीय चलिते यदनीके ॥ ११२॥ __ ११२. ऋजुः सरंलः स भीमबद्धः सेतुलॊकैरतर्कि । कथमित्याह । अद्य वर्तमानकालेयं नो विलाता विश्लेक्ष्यति । युगेष्वपि कृतयुगादिध्वपि नो विलेतेति । यद्यस्माद्धेतोरविलीय मिलित्वा चलितेप्यनीके भीमसैन्ये विलाय विश्लिष्य बन्धसंधिबन्धनसंधानमत्र सेती नागमन्नात्रुट्यत् । अयेत्यनेन निकटवर्तिनो माससंवत्सरादय उपचारादुच्यन्त इति शास्त्रोक्तोद्यतनोत्र नास्तीति विलातेत्यंत्र श्वस्तनी न दुष्यति ।। विलाय अविलीय । विलाता विलेता । इत्यत्र "लोलिनोर्वा" [९] इति
वा-आत् ॥
१ई तकि । व.
१ ए ई दाय । उ', २ ई ती किम् । अ. ३ ली 'मातु. ४ डीई यदु प्रम. ५ ई °य ॥ नि. ६ ए ई मय ॥ मि. ७ डी म् । मीड. ८ बी मीह हि . ई मीच हिं . ९एरलस. १०.सीडी मानेका .११ प नो वेले' १२ बी सीत्र स्वस्त'. १३ डी विला. १४ बी लीलनो.