________________
[है. २.२.२८.]
द्वितीयः सर्गः।
२०३
दुःखहेतुरिदमात्मन इति विरज्य मा निवर्तस्व । तथा मा प्रमाण यत्कार्य तदण्डनेतैव करिष्यतीत्यालस्यं कृत्वा मा निवर्तस्व । तथा मा जुगुप्सस्व नीचोयं स्वयमास्कन्तुमनुचित इति निन्दित्वा मा निवर्तस्व ।।
ननु साहाय्यकृन्मित्रसंपदौदिगहितोयं सैन्येशेनापि सैन्यैरवष्टब्धो दुर्गस्थोपि निरुद्धधान्यादिप्रवेशस्थानः सुसाध एव तत्किं तत्साधमाय मम स्वयमभिषेणनेनेति राजा मा स्म वददित्यस्य महामित्रसंपद. मप्याह ॥ युधोपराजिष्णुररेरभीरुखाता तुरुष्कानपि कच्छदेशात् । कुतोप्यनन्तर्दधदस्य सोस्ति लक्षः सखा जात इवैकमातुः ॥१०॥
१०५. सोनेकावदातैः प्रसिद्धो लक्षो नाम कच्छदेशस्वाम्येकमातुआत इव सहोदर इवातिस्निग्धः सखास्य प्राहाररस्ति । कीदृक् । अरेरभीरुरत्रस्नुरत एव युधो रणादपराजिष्णुर्दुःखेयं युदिति तामसहमानोनिवर्तिष्णुरत एव च कच्छदेशात्तुरुष्कानप्यासतामन्ये नृपाः सर्वजगदयंकरान्म्लेच्छानपि त्राता रक्षन्नत एवं च कुतोपि कस्मादप्यनन्तर्दधदनिलीयमानोनश्यन् ॥ ___ ननु सखास्य दूरे भविष्यति ततः समप्यसत्प्राय एवेति न वाच्यमित्याह । कच्छान्मुराष्ट्राष्टम योजनेषु दीपोत्सवः पक्ष इवाश्वयुज्याः। फुल्लात्मभूतो न तदस्य दूरे स्थानाधिको भूमिपतिभ्य उाम् १०६
१०६. यथाश्वयुज्या आश्विनपूर्णिमाया आरभ्य पक्षे गते दीपो१वी दा र. २ ए ‘वन्धो'. ३ डी मा वादीदि. ४ सी र सपन्या ॥ नवो. तरशनतमोकावतरस्थित 'सपयाम्' इत्येतत्पदात्माकनो मन्थो नास्ति. ५ एफ गुदुखें. ६ एफू व कु.