________________
२०४
व्याश्रयमहाकाव्ये
[ मूलराजः]
त्सवो दीपालिका स्यात्तथा कच्छात्कच्छदेशागतेष्वष्टसु योजनेषु सुराष्ट्री सुराष्ट्रादेशो भवति तत्तस्माद्धेतोः फुल्लात्फुल्लाख्यान्महाराजात्प्रभूतो जातो लक्षाख्यः सखास्य पाहारेन दूरे । कीदृक् । उया पृथ्वीविषये ये भूमिपतयस्तेभ्यः सकाशात्स्थाम्ना बलेनाधिकः ।।
तथापि द्वावेव शत्रू कृतौ । तौ चानेकमहाराजान्वितः सैन्यपतिरेव निग्रहीष्यति तत्किं स्वयमास्कन्दनेनेति न वाच्यमित्यनेकान द्विप
आह ॥
येद्रौ समुद्रे च नृपा दधानाः क्षत्रत्वमात्मन्युषिता दृगग्रे । तेप्यस्य संवर्मयितार आजौ नैको न च द्वौ बहवो द्विषस्तत् ॥१०७॥
१०७. आत्मनि स्वे क्षत्रत्वं क्षात्रधर्म दधानाः । शौर्यादिक्षत्रियगुणान्विता इत्यर्थः । ये नृपा अद्रौ ये समुद्रे चाब्धिसमीपे चोषिताः स्थिताः सन्ति । ये चास्य प्राहारेगने दृष्टिपुर उपिताः सन्ति । सदा समीपस्था येमुं सेवन्त इत्यर्थः । तेपि । न केवलं स्वयं लक्षश्चेत्यप्यर्थः । अस्य पाहारेराजौ रणनिमित्तं संवर्मयितारः संनक्ष्यन्ते । तत्पक्षत्वात्तेपि त्वया सह योत्स्यन्त इत्यर्थः । तत्तस्मान्नैको प्राहारिट् िन च द्वौ ग्राहारिलक्षौ द्विषो किं तु बहवोनेके द्विषः ॥
''भपायेवधिरपादानम्" [२९] तनिविधम् । निर्दिष्टविपयम् । उपात्तविषयम् । अपेक्षितक्रिय छ । निर्दिष्ट विषय यथा । निकुआदभिसृत्य ॥ ययं धानुर्धात्वन्तराघात स्वाधमाह तदुपात्तविषयम् । यथा यूयाद्धन्ति । अग्र साकर्षणाझे हनन हन्तिपंतते ॥ अपेक्षितक्रियं यथा । मृगेभ्य उहामतमम् । अपाय कायसंसर्ग: पूर्वको युटिसंसर्गपूर्वको वो विभाग उच्यते । तेन यानान्मा विरम । यानान्मा
२ एफ एयो . २ डी एफ टा. ३ वी । तो. ४ एफ 'ता. . ५ एफ् । उपे ६ बी तु पाल'. ७ एन्ति वर्त. ८ एफू तार ९ए पाया वि.
का