________________
२०२
धाश्रयमहाकाव्ये
[मूलराजः
जयाय चेत्त्वं स्पृहयेयशो वा लोकाय कुप्यन्तमसूयमानम् । द्रुह्यन्तमीय॑न्तममुं स्वयं तत्पद्रोग्धुमुत्क्रुध्य कृताभियोगः ॥१०॥
१०३. जयाय चेत्त्वं स्पृहयेर्यशा वा जयं कीर्ति वा यदीच्छसि तत्तदासु ग्राहारि प्रद्रोग्धं जिघांसितु स्वयं कृताभियोगो विहितोद्यमः संस्त्वममुमेवोत्क्रुध्योत्क्रोधविषयं कुरु मा सहस्व । तं स्वयमभिषेणयेत्यर्थः । कीदृशम् । लोकाय कुप्यन्तममृष्यन्तमसूयमानं लोकस्यैव गुणपु दोषानाविकुर्वाणं दृह्यन्तमपचिकीर्षन्तमीर्ण्यन्तं लोकसंपचों चेतसा व्यारुष्यन्तम ।।
जयाय यशो वा स्पृहयेः । इत्यत्र "स्पृहेाप्यं वा" [२६] इति वा सम. दानम् ॥
लोकाय कुप्यन्त द्रुह्यन्तमीय॑न्तमसूयमानम् । इत्यत्र “कुटुंह" [२७] १. त्यादिना सप्रदानम् ॥
अमुमुत्ध्य । अमुं प्रदोग्धुम् । इत्यत्र 'नोपसर्गास्कुट्टहा" [२०] इति न सप्रदानम् ॥
अथ दृष्टान्तोच्या राज्ञा तस्य स्वयमास्कन्दनं द्रश्यति । सिंहो निकुञ्जादभिसृत्य यूथाद्धन्तीभमुद्दामतमं मृगेभ्यः । थानात्स्वयं मा विरम प्रमाय मा मा जुगुप्सस्य जगत्ततोपन्॥१०४||
१०४. सिंहो निकुलाद्वनगहरादभिसृत्य निर्गत्य मृगेभ्य आरण्यपशुभ्य उद्दामतमं वलादिनोत्कृष्टतममिभं यथान्मृगगणादाकृष्य हन्ति स्मात्त्वमपि ततो ग्राहारेजगर्वन् रक्षन्सन् स्वयं यानान्मा विरम
'ए 'य यशो'. २ ए पन्त'. ३ एफ व त्व मा जु.
१ एफ नि कुर्वा . २ एफ ध्यः । अ'. ३ एफ न दृढ', ४ एयर