________________
[मूलराजः]
व्याश्रयमहाकाव्ये
प्रत औदार्यधार्मिकत्वादिगुणैः प्रकृष्टमनस्कात एव प्रचेता वरुणतुल्य सथा हे राजन् सौम्यत्वेन चन्द्रतुल्य हे राजन्नृप त्वं भुवः पृथ्या धूपति-नमुखं धूग्वि धू: प्रथमः स चासौ पतिश्च धूर्पतिः । मुख्यस्वामीत्यर्थः । यद्वा धूर्भारस्तस्याः पतिधूप॑तिः । नित्यसापेक्षत्वात्समासः । भुवः कार्यप्राग्भारप्रभुरित्यर्थः । अत एव श्रियो राज्यलक्ष्म्या धूःपतिः । अत एव च कीर्तेधूष्पतिर्वर्तस इति ॥ __ अहपतिः । गीप॑तिः । धूर्पतिः । इत्येतेकृतविसर्गाः प्रचेता राजनित्ययं घ कृतोत्वाभावो “वाहर्पत्यादयः" [५८] इति वा निपात्याः । पक्षे ॥ अहःपती। अहपतिः । गीः पतिः । गीपतिः । धूःपति । धूठपतिः । प्रचेतोराजन् ।
सम्राट्वाराट्समस्तावश्रीदवच्श्रीजुषो जनाः।
स्पोदक्षमगिरथास्मिन् सन्तो वाक्पतिसंनिभाः॥ ११९ ॥ ११९. तावच्छन्दः प्रक्रमार्थः। अस्मिन्पुरे सम्राट राजाधिराजस्तावस्वाराट्समः परमैश्वर्यादिनेन्द्रतुल्योस्ति । तथा जनाः श्रीदवद्धनद् इव श्रीजुपस्तथा सन्तश्च विद्वांसञ्च वाक्पतिसंनिभा वाचस्पतितुल्याः सन्ति । यतः मोदक्षमाः संगतार्थत्वान्महार्थत्वाच विचारसहा गिरो येपां ते । एतेनास्य पुरस्य स्वर्गता व्यजिता ।।
उथसपत्स्वच्छलावण्याः स्त्रियः प्रेक्ष्यात्र मन्यते ।
अफ्सु जाता अप्सरसो जम्भारिर्जलमानुषीः ॥ १२० ॥ १२०. अत्र पुर उध्सर्पदुल्लसत्स्वच्छं निर्मलं लावण्यं सौन्दर्य यासां १सी भन जा.
१एवम् भी'. सीसी चना औ. २ सी डी त्वे च. ३ बी एफ पदन. ४ एफ "तिः । भू.