________________
[है० १.३.५९.] प्रथमः सर्गः। ताः खियो नारी: प्रेक्ष्य जम्भारिरिन्द्रोप्सरसो देवीर्जलमानुषीर्जलमानवीग्वि मन्यते । यतः कीदृशीरप्सरसोफ्सुजलेषु जाताः समुत्पन्नाः । अप्सरसो हि समुद्रे मध्यमाने जलाजाता इति प्रसिद्धिः । जलमानुप्यश्चाप्स्वेव जायन्तेतो जलमानुपीणामिवात्रत्योच्छलल्लावण्यनायिकापेश्यात्यन्तं निर्लावण्यत्वादप्सरसां जलमानुपीत्वेन मननमित्यर्थः ।।
पोदक्षम । तावछश्रीदवच्श्री । सम्राङ्वाराट्समः । उसर्पत्स्वच्छ । असु अप्सरस. । इत्यत्र "शिट्याद्यस्य" [५९] इत्यादिना वा द्वितीयः ॥ आद्यस्येति किम् । अस्सिन्सन्त । शिटीति क्म् ि । वाक्पति ॥
उच्शलच्चामरस्मेराः स्फुरच्छत्रोज्वलाः सदा ।
शश्वज्झपितदोर्गत्या अस्मिञ् शुशुभिर श्रियः॥ १२१॥ १२१. अस्मिन्पुरे श्रियो राज्यादिलक्ष्म्य. शुशुभिरे । यतः शश्वत्सदा अपितं हिंसितं दौर्गत्यं दारिद्यं यकाभिस्ताः। एतेन स्वरिपूच्छेद उक्तः। अत एव सदोशलन्ति राजादिवीजनायोक्षिप्यमाणतयोर्ध्व गच्छन्ति यानि चामराणि तै. स्मेरा हासान्विता इव विकस्वरा इत्यर्थः । तां सदा स्फुरन्ति विकस्वराणि यानि च्छत्राणि श्वेतातपत्राणि तैरुज्ज्वलाः । ये हि शश्वज्झपितदोर्गटाः सदामहर्द्धिकाः स्युस्ते सदोच्शलचामरस्मेराः स्फुरच्छनोज्वलाश्च सन्तः शोभन्ते ॥
प्रशाश्चरञ्जनं प्रीणझपञ्चकुटिलाशयान् । विद्वांछानेष्वत्र तत्त डुवे गीरिव स्वयम् ॥ १२२ ॥
१ ए शवम. २ ए विद्वाच्छाः सी विद्याइछाते. डी विद्वाँरछात्रे.
१ वी सी डी एफ °मानवी'. २ ए °मानुपीरि. ३ एफ स्य द्वितीयो वा इति प्रथमस्य द्वितीयोवा ।।. ४ ए वी °ति ॥ ५ ए शस्वत्सदाम्ज्झपित हसि. ६ सी डी रिद्र य. ७ए °दिवीज'. ८ एफ था स्फु. ९ए ये श.