________________
१०२ व्याश्रयमहाकाव्ये
[मूलराजः] गुरू महत्यौ । अत एवातिखियो । स्त्रीशब्देनात्र स्त्रीगते अवलताभीती उपचागदच्यते । त्रियमतिकान्ते स्त्रीगतावलताभीतिसकाशादप्यधिके इत्यर्थ. । यदायं गजा रणभूमिमापतति तदा वैरिणः स्त्रीभ्योप्यधिकमबलाभीताश्च सन्तः शस्त्राणि मुञ्चन्तीत्यर्थः । यावष्यतिखियौ ब्रह्मचारित्वात्स्त्रियमतिकान्तौ चारुं प्रशान्ततया मनोहारिणौ गुरू आचार्यों भवतम्तो चापेपुधी त्यक्त्वा वैरिभिरपि श्रीयेते तथाविधैतदर्शने वैगनुवन्धोपशमादित्युक्तिः ।।
अस्याभूवन्ननाहार्या बुद्धयः कामधेनवः । त्रासादतिस्त्रयोनेन चक्रिरेहंयवोरयः ॥ १६६॥ १६६. अस्य राज्ञोनाहार्या अकृत्रिमा मत्र्याधुपदेशं विनापि संसिद्धा इत्यर्थः । बुद्धयो मनोभीप्सितपूरकत्वेनानाहार्याः केनापि हर्तुमशक्या: कामधेनव इव कामधेनवोभूवन् । अत एवानेन राज्ञायवोहंकारिणोरयस्त्रासाद्भीतेरतिस्त्रयः स्त्रियोपि सकाशाद्भीरवश्वकिरे ॥
अवलताभीती । गुरू चापेषुधी चारू त्यक्त्वा । इत्यत्र “इदुतोः" [२१]इत्यादिना-ईदूता ॥ अस्त्रेरिति किम् । अतिस्त्रियौ । इदमेव चास्त्रिग्रहणं ज्ञापकं परेणापीयादेशेनेत्कार्य न पाध्यत इति । तेनातित्रय ॥
अरय. । अहयवः । बुद्धयः । धेनव. । अतिस्त्रयः । इत्यत्र "जस्येदोत्" [२२] इत्येदोती ॥
१ एफ तिलियों .
। एफ ते मम . २ एफ वलताभी.° ३ ए मुधनीत्य. सी डी मुधुन्ती । । एफ् 'लालीम . ५ एफ रूपशा . ६ डी एका. ७ बी सी नितियः' ८ एफ चारमंद. ९ एफ् नेतत्का.