________________
[है० २.१.१२.]
द्वितीयः सर्गः।
१३९
युपभ्यम् । असभ्यम् । इत्यत्र "मोर्वा" [९] इति मस्य वा लुक् ॥ पक्षे इष्टयुष्मभ्यम् । प्रियासन्यमिति णिगन्तपक्षे । शेषइत्येव । युषान् । असान् । अत्र पूर्वेण मस्यात्वम् ॥
युवाम् । आवाम् । स्वपधुवयि । वियुतावयि । इत्यत्र "मन्तस्य" [१०] इत्यादिना युवावी ॥ द्वयोरिति किम् । युष्मभ्यम् । अस्मभ्यम् ॥ द्वयोरिति युप्मदस्मंद्विशेपणं किम् । जितयुप्मयो । जितास्मयोः । अत्र समास एव द्वित्वविशिष्टेथें वर्तते न युप्मदस्मदी इति युवावादेशौ न भवतः ॥
त्वया । ग्या । स्वयि । मयि ॥ प्रत्यये । त्वदीयः । मदीय ॥ उत्तरपदे । त्वत्पुर । मद्विधानाम् । इत्यत्र "स्वमौ प्रत्यय" [११] इत्यादिना त्वमौ ।। त्वदयन् । इत्यत्र नित्यत्वादन्त्यस्वरादिलोपात्प्रागेव त्वमौ ॥ कश्चित्तु पूर्वमन्त्यस्वरादिलोपे त्वमादेशेकारस्य वृद्धौ प्वागमे मापयन्नित्याह । प्रत्ययोत्तरपदे चेति किम् । अध्यस्मन् । अन्तरङ्गत्वात्स्यादिद्वारेणैव स्वमादेशे सिद्धे प्रत्ययोत्तरपदग्रहणं "बहिरसोपि लुबन्तरङ्गानपि विधीन वाधते" न्या० सू० ४६] इति न्यायज्ञापनार्थम् । तेन तदित्यादावन्तरङ्गमपि त्यदायत्वादि न स्गत् । एके तु निमित्तनिरपेक्षमेकत्वविशिष्टेथै वर्तमानयोस्त्वमादेशाविच्छन्ति । तन्मते अधित्वत् ॥
त्वम् । अहम् । इत्यस "स्वमह" [१२] इत्यादिना त्वमहमौ सिना सह ॥ सिनेति किम् । आवाम् ॥ प्राक् चाक इति किम् । त्वकम् । महकम् । इत्यत्राक: श्रुतिर्यथा स्यात् । अन्यया पूर्वमकि सति "तन्मध्यपतितस्तद्रहणेन गृह्यते" इति न्यायात्साकोप्यादेशः स्यात् ॥ केचिसु स्वां मां चाचष्ट इति णौ त्वमादेशे वृद्धौ किपि मन्तयोरेव त्व-अह-आदेशविधानास्सौ स्वां मामिति। धातोरेव वृद्धि
१ एफ स्मदोविशे'. २ बी यि प्र. ३ एफ बाध्यते. ४ एफ त्, अधिमत् त्व. ५डी ला मामाच'.