________________
७२४ व्याश्रयमहाकाव्ये
[कर्णराजः] कर्ण एवेति मनसा प्रतिज्ञातुमैच्छत्प्रतिज्ञातवती चेत्यर्थः । अतश्च तां कन्यां त्वं भुत्सीष्ठा उक्तस्वरूपामवगम्याः । तथा नलो नैषधियद्वैदा दमयन्त्यां विषयेकृत तत्त्वं तस्यां कृषीष्ठास्तां प्राणेश्वरी क्रिया इत्यर्थः ।।
स्कन्वा । स्यनवा । अनास्कन्ध । पँस्यन्य । इत्यत्र "स्कन्दस्यन्दः" [३०] इति क्त्वा किद्वग्न ॥ केचित् उपस्कद्य प्रस्यय इति यपः कित्त्वमिच्छन्ति । तन्मतसंग्रहार्थ क्वेति द्वितकारो निर्देशस्तकारीदिः क्वेत्यर्थः ॥
क्षुधिस्वा । क्लिशित्वा । कुषित्वा । गुधित्वा । अमृडित्वा । मृदित्वा । 3. विश्वा । उपित्वा । इत्यत्र "ध" [३१] इत्यादिनों क्त्वा किद्वत् ॥
रुदित्वा । रुरुदिषुः । विदित्वा । विविदिषः । मुषित्वा । मुमुदिषुः । गृहीत्वा । जिघृक्षकः । सुस्वा । सुपुप्सुः । पृष्ट्वा । पिपृच्छिपुः । अत्र "रुदविद" [३२] इत्यादिना सन् क्त्वा च किद्वत् ॥
चिकीर्षितः । अन्न "नामिनोनिद" [३३] इति सन् किद्वत् ॥ अॅनिडिति किम् । असंशिर्शयिपुः ॥
पुभुस्सुः । अन्न "उपान्त्ये" [३५] इति सन् किद्वत् ॥ अवेढे । भुत्सीष्टाः । अत्र "सिज्' [३५] इत्यादिना किद्वत् ॥ महैत । कृषीष्ठाः । अत्र "ऋवर्णात्" [३६] इति किद्वत् ॥
१ ए कन्या त्वां मु. २ ए सीपुष्फक्त'. ३ ए धिय?". ४ ए पीस्वास्ता. ५ ए सी घरी क्रि, ६ एन्वा । स्यन्त्वा । म. ७ए प्रस्कन्ध. ८ एद्वत्त ॥ के. ९ ए बी सी डी त् अप. १० डी स्कथा प्र. ११ ए रादिक्त्वे. १२ डी उपि. १३ बी सी शुध् .ई क्षुधिधेत्या'. १४ डी नाxxसन्. १५ ए दिषु वि. १६ ए घुः । नुषि. १७ ए°नो अनडिति. १८ ए अनडि. १९ ए भशांश । २. सी शयषु । दु. २१ ए यिषु। पुमु. २२ ए बुद्धः । भु. २३ ए कृतः ।।