________________
[हे०.४.२.२२. ]
अष्टमः सर्गः।
६५९
क्षयं नीयत इत्यर्थः । अहं च त्व च स्वयं युध्यांवहे इत्यभिप्राय इति । तथा सिन्धुपतिश्च हम्मुकोपि स्वयं प्रडुढौके । कीडक्सन् । इपुगणं प्रापयन् प्रियं कुर्वन्नत एव स्फावयन्वर्धयन् ।।
रोपयत रोहयत । इत्यत्र "रुहः पः" [१४] इति वा प. ॥ विलीनयत । इत्यत्र “लियो नोन्तः" [१५] इत्यादिना वा नः। विलाययत । इति पक्षोदाहरणं ज्ञेयम् ॥ विलालयत विलापयत । इत्यत्र "लो ल" [१६] इति वा ल ॥ अभिपालयिता । इत्यत्र "पाते." [१७] इति ल' ॥
धूर धूग्श धूग्ण वा । उद्धृनयन् ॥ प्रीशि प्रीग्ण वा । प्रीणयन् । इत्यत्र "धूग्नीगोनः'' [१८] इति नः ॥ यौजाढिकयो च्छन्त्येके । अभिधावयत् ।
प्राययत् ॥
वाजयत् । इत्यत्र "वो वि" [१९] इत्यादिना जः ॥
पां पाने पैं वा । अपाययत् । अभिशायय । छायय । समवसाययत् । समभिवाययत् । व्याययत् । ह्वाययत् । इत्यत्र "पाशा" [२०] इत्यादिना यः ॥
अनर्पयत् । अरेपर्यत् । ब्लेपयत् । अहेपित । कोपयन् । क्षमाप्यते । प्रापयन् । इत्यत्र “भर्तिी" [२१] इत्यादिना पुः ॥
स्फावयन् । इत्यत्र "स्फीयः स्फाव" [२२] इति स्फाव् ॥
१ई ध्यामहे. २ ए बी सी ई य दु. ३ सी रोह'. ४ वी 'लालययत. डीई लापयत सी ला xxxxx णयन् । इत्यत्र धूरप्री° ५ डी
यत् वि. ६ एप । ६. ७ वी - प्रीपण . ८ई यन् । प्रा, ९ई ज | प पा. १०. वी नपय'. ११ सी त । ब्ले'. १२ वी डी ई त् । ब्लेप १३ ए स्फाय स्फा.