________________
६६० व्याश्रयमहाकाव्ये
[भीमराजः) शातयन्विघटयन्व्यथयन्वारोदसी ध्वनिरघाटि धनुर्ध्याम् । खेतयोरिपुगणोघटि घाटघाटमाशु विघटविघटं च ॥ १२०॥
१२०. ध्वनिः क्रेङ्कारस्तयो महम्मुकयोधनामघाटि कृतः । कीम् । रोदसी शातयन्पातयन्निव विघटयन्वा द्विधा कुर्वन्निव वा । विपूर्वो घटिरिनन्तो विदारणेपि वर्तते । यथा काष्ठं विघटयति । व्यथयन्वा पीडयन्निव वा । एविवा अवसीयन्ते । अतितीव्रध्वानो घुच्चशैलशृङ्गादीनि भ्रंशयति पृथिव्यादीनि विदारयति नरादींश्च व्यथयतत्यितितीव्रत्वादेवमाशङ्कितः । तथा धनुभ्यां कर्तृभ्यामिपुगण: खेघटि निक्षेपेण योजितः । कि कृत्वा । आशु घाटघाटमात्मभ्यां सह संयोज्य संयोज्याशु विघटविघटं च निक्षेपकाल आत्मसकाशाद्वियोज्य वियोज्य च ॥
इपुभिरनयोार्थव्याथं व्यर्थव्यथमव्यथि प्रतिकगयिता कागंकागं कगंकगमाकगि । प्रतिजयिता जारंजारं जरंजरमाजरि
कसयितजनः कासंतासं नसक्नसैमनसि ॥ १२१ ॥ १२१. अनयो(महम्मुकयोरिपुभिः कर्तृभिः प्रतिकगयिता प्रतीपं हन्ता प्रत्यर्थी व्याधंव्याधं व्यर्थव्यथमभीक्ष्णं दुःखयित्वा दुःखयित्वाव्यधि दुःखितः । तथेपुभिरेव प्रतिकगयिता कागंकागं कगंकगमभीदणं प्रहत्य प्रहत्याकगि प्रहृतः । तथेपुभिरेव प्रतिजरयिता प्रतीपं क्षयं
-
१ ए शान्त'. २ सी व प. ३ वी रयता. ४ बी ससा.
१ ५ सी
पापा. २ पी डी टिरन'. ३ ए ति प्रधि'. ४ई योज्या . च. ६ एपण दुस. ७ डी वाय'. ८६ हत्या,