________________
६५८ घ्याश्रयमहाकाव्ये
[ भीमराजः] मपाययच्छत्रुभिरखादयदशोपयद्वा प्रकाशयदित्यर्थः । अत एव भुवं वाजयद्गाटपादप्रहारैः कम्पयत एव वाद्रीनभिधावयत्कम्पयत्तथाहो एनं भटं छाययारीश्छिन्दन्तं प्रयुद्धाभिशपर्य वास्त्रैरस्तिक्ष्णुवन्तं प्रयुवेति जल्पच्छत्रुवधार्थ स्वभटान्प्रयुञानमित्यर्थः । अत एव स्वमात्मीयं ज्ञाति वा लोकं प्राययत्प्रीणयन् ।। हाययत्समवसाययदाशु व्याययत्समभिवाययदक्षैः । ब्लेपयद्भयमनर्पयदन्योन्यं चमूद्वयमरेपयदुच्चैः ॥ ११८ ॥
११८. भयमनर्पयदात्मानं भयमप्रापयन्निर्भीक मित्यर्थः । चमूद्वयमचैरतिशयेनान्योन्यं कारेपयद्गमयामास मिलितमित्यर्थः । कीदृक् । अन्योन्यं हाययत्सस्पर्धमाकारयत्तथान्योन्यं ब्लेपयद्वरयत्तथास्त्रैरन्योन्यमाशु व्याययदाच्छादयत्तथान्योन्यमस्वैः कर्तृभिः समभिवाययदत्राणि सीव्यन्ति प्रयुञ्जानं किं बहुनान्योन्यं समवसाययदन्तं प्रापयत् ॥
माप्यते किमु चमूरिति भीमः क्नोपयन्स्वयमहेपितवंशः । प्रापयन्समिति सिन्धुपतिश्च स्फावयन्निपुगणं प्रडुढौके ॥ ११९ ॥
११९. भीमः स्वयं समिति रणे प्रबुढौके । कीदृक्सन् । अहेपितवंशोनेकावदातैरलज्जापितान्वयोत एव नोपयन् भट्टमुखेन हम्मुखं जल्पयन् । किमिया॑हि । अहो हम्मुक चमूः किमु किमिति क्षमाप्यते १ वी सी डी ई वः । प्लेप.
१ सी डी प्र. २ ची तदाहो. ३ ची यारीच्छिन्द. ४ डी रीम्धिन्द'. ५ ए पिछद.त. ६ वी ई य चास. ७ सी वान्वररीस्त'. ८ ए सररास्त. ९ डी लक्ष्मव. १० डी ‘यनभीक. ११ वी सी डीई य ले. १२ ए समवि र. १३ ए बी सी पे दु. १४ सी मुखेन एम्मुवं. १५ सी डी पन्. १६ सी न् । कथमि १७ डीई हो. यी है १८ जी मिमि.