________________
[है० ३.२.१८.]
षष्ठः सर्गः।
४७९
मा
वासिंतरे। चण्डितमा । औसिरूपे । कुमारिकल्प । गार्गिनुवे । कठिचेलि । और्विगोत्रा ॥ आत्रेयिमता। आझिहता। इत्यत्र "ड्यः" [६४] इति हस्वः॥ आङ्गि। इत्यत्राङ्गस्य प्राच्यत्वाद् "ट्रेर” [६. १. १२३] इत्यादिनों नाणो लुम् ।।
भोगवतिमुवा । गौरिमनिब्रुवा । इत्यत्र "भोगवद्"[६५] इत्यादिना इस्वः॥ खितराः स्त्रीतराः । अत्र "नवैक" [६६] इत्यादिना वा हवः ॥ पहुवा पशुवा। इत्यत्र "उड" [६५] इति वा इवः ॥ महाकरज्ञान्स्वमहाविशिष्टान्धूत्वा महापासमिवाथ लाटः । युधे महद्धाससैमैः ससज्जामहत्करहरमहद्विशिष्टैः ॥ ५७ ॥
५७. अथ लाटो युधे ससज्ज । किं कृत्वा । स्वमहाविशिष्टान्स्वा. न्स्वकीयान्महतां पिर्तृपितामहादीनां वृद्धनृपाणां विशिष्टान्प्रधानानि महाघासमिव महतोरण्यादेस्तृणमिव धूत्वा युद्धान्निषेधतो निराकृत्येत्यर्थः । किंभूतान् । महतां राज्यलक्ष्म्यादिना वृहतां राज्ञां करो दण्डो महाकरस्तं जानन्ति ये तान्महाकरज्ञान्महाराजानां यो यस्य करो दीयते तद्वेदिनः । कैः सह ससज । अमहद्विशिष्टैः पाश्चात्यैः मघानैः। किंभूतैः । महद्धाससमैनिःसत्त्वान्महारण्यादिसत्कघासतुल्यैः । तथामहत्करराधुनिकत्वान्महतां राज्ञां दण्डमविद्वद्भिः । महाविशिष्टतिरस्कारोच्या महाविशिष्टकृतं महारिष्टसूचकं स्खलनरूपमनिमित्तमस्य ध्वनितम् ॥
महाकर महत्कर । महाघासम् महदास । महाविशिष्टान् महद्विशिष्टैः। मत्र "महतः करा [६] इत्यादिना वा डा भन्तादेशः ॥ १ ए सी टा. २ ए सी समै स. १ए सी सिरेत'. २ ए सी डी यिमाता।. ३ बी लिहिता । ४ ए सीडी 'नानमो ५ ए सी डी "स्वः ॥...म. ६ सी तुमपि. ७ सी श्चात्यै प्र. ८वी मैनिःस. ९ वी हाविशिष्ट. १० ए सी हामक ११ ए सीवा माम.
-
-