________________
४७८ व्याश्रयमहाकाव्ये
[मूलराजः] निन्धं शब्दायमाने रसन्तीहतया काध्यैव कृत्वा द्यां व्योम रसद्धता निन्यशब्दान्वितां मा स्म कथाः । तथा हे गागिनवे गर्गनिन्ये पौत्रि वात्सितरे वत्सः प्रकृष्टे पौत्रि हे कुमारिकल्पौरिसरूपे कुमारिकल्पा सतीत्वादिगुणैौरीतुल्या यौत्सिरूपोत्सस्यापत्यं स्त्री प्रशस्ता तस्याः संबोधनम् । तथा हे कठिचेलि निन्द्ये कठि यूयं यात नश्यत । तथेयं चण्डितमातिकोपनेयमाङ्गिहताङ्गस्यापत्यं स्त्री निन्द्येयमात्रेयिमतानिन्द्या पुत्रीयमौर्विगोत्रोर्वनिन्द्या पौत्रीयं पङ्गुब्रुवा निन्द्या पद्भूर्भोगवतिब्रुवा निन्द्या भोगवत्याख्या ख्यसौ पत्रुवा गौरिमतिब्रुवाच निन्द्या गौरिमत्याख्यस्त्री च । चोत्र ज्ञेयः । किं किमिति युष्माभिः प्रतीक्ष्यते परिपाल्यते । विपक्षाणां निकटागमनेन चण्डितमादिप्रतीक्षणे नावसर इत्यर्थ इति ।
मृगक्षीरम् मृगीक्षीरम् । मृगशावम् मृगीशाव । इत्यत्र "मृग" [६२] इत्यादिना वा पुंवत् ॥
[तर।?] पचन्तितराः पचत्तरा पचन्तीतरया। ज्यायसितर ज्यायस्वर ज्यायसी. तराम् ॥ तम।नदन्तितम नदत्तमा नदन्तीतमया ॥ रूप। अभान्तिरूपा भाद्रूपता अभान्तीरूप ॥ कल्प। यान्तिकल्पा यात्कल्प प्रयान्तीकल्प ॥ ब्रुव । स्फुरन्तिव स्फुरद्रुवा स्फुरतीब्रुवायाम् ॥ चेलट् । अचलन्तिचेली चलच्चेलि चलन्तीचेल्याः॥ गोत्र । यान्तिगोत्राम् यागोत्रया यान्तीगोत्रे ॥ मत । लपन्तिमता अलपन्मते लपन्तीमतया ॥ हत । रसन्तिहते रसद्धताम् रसन्तीहतया । इत्यत्र "ऋदुद्" [६३] इत्यादिना हवः पुंवञ्च वा ॥ बुवादयः कुत्साशब्दाः । “निन्यं कुत्सनैः" [३. १. १००] इति समासः ॥ ऋदुदिति किम् । कुमारिकल्पौरिसरूपे ॥
१ए सीनिये पौ. २ डी हे...कु. ३ बी तुल्यया. ४ बी तस्या स . ५ ए सी डी नस्यत. ६ डी मानि. ७ ए सी त्रोवर्षेनिन्द्या. ८ ए सी डी 'तरा प. ९ ए सी डी °तरा । त. १० ए सी तीते". ११ बी रन्तीनु. १२ ए सी दय कु.