________________
-
याश्रयमहाकाव्ये
[मूलराजः ___ अत्र मन्दं झलन्सैणम्सालयेत्तस्य नो मनः ।
स्वैरं हलत्करिकुलन्दालपत्यवनीमपि ।। ६२ ॥ ६२. अत्र पुरे मन्दं मन्यरं सालद्गच्छत् स्त्रैणं त्रीसमूहः कस्य याशिनापि मनो ना झालयेत् सोत्कण्ठं न कुर्यान् । किं तु सर्वस्यापि । तथापिभिनझमे रमित्यमाज शेयः । वरमपि स्वेच्छयापि मन्दमपीसर्थः । झलद्गच्छत्कारकुलं हस्तिवृन्दमवनि भूमि हालयति गिरिवन्मह. तमन्यात्फम्पयति । यद्वा । अपिर्यथास्थान एव योज्यः । आस्तां तावद्यजनादि फम्पपति यापेतावनीमपि । अवनी खचलत्वेन प्रसिद्धा । अत्र च लैणशास्तिकयोः समानधयोक्त्योपमानोपमेयता व्यज्यते । यथान हास्तिक खैरं पलदवनीमपि चालयति तथा मन्थरं चलत्स्स्रणं वशिनामपि मन इति ।।
अभ्यागतानां निर्मातुं हचिल्हादितमानसः ।
असंहुचान आत्मानन्दुतेर्थे नात्र कश्चन ॥ ६३ ।। ६३. अत्र पुरेभ्यागतानामतिथीनां हत्ति पाद्यभोजनवनाधातियसंपादनेमानन्दं निर्मातुं फतुं फश्चन कोप्यर्थ द्रव्यं न हृते सांगतं व्यवहार पभो नास्ति प्रत्युत हानिरेवेत्यत: फ द्रव्यमिति प्रकारेण न गोपायति । कि तु तदर्थे सर्ववं व्ययतीत्यर्थः । कीटक सन् । हादिवं भाषिकदारयादतिधि र प्रमादितं मानसं चित्तं येन स तथा । अत पवासापानोतिथिटिव सोनातिरोधानः ।।
-
१सागसीडी मारा ३५ .४ एफूरि '. एफ . ६. सीडी in'. ७ एफ “ ।