________________
[है० १.१.३ ]
प्रथम: सर्गः । गम्लुतं पद्भुतं शक्लतं लाक्षणिका इव ।
अवाक्षरमपिं प्राज्ञा न वदन्ति निरर्थकम् ।। ९ ॥ ९. यथा लाक्षणिका वैयाकरणा गमः पत' शकश्च धातूनां संवन्धिनम् लतम लकारमैनुबन्धमङ्कार्यार्थत्वान्निर्थकं न वदन्ति तथात्र पुरे प्राज्ञाः पण्डिताः प्राज्ञत्वादक्षरमपि स्वरव्यञ्जनमात्रमपि निरर्थकं निःप्रयोजनं न वदन्ति । एतेनात्रत्यजनानामवाचालत्वमुक्तम् ।।
अस्मिन् महऋपिस्तुत्ये नृपाशममहाऋपीन् । दृष्ट्वेव लज्जिता जग्मुस्ते द्यां सप्त महर्षयः ॥ १० ॥ १०. अस्मिन पुरे । नृपान् । अपिरत्र गम्यते । प्रचण्डदोर्दण्डोग्रान् गज्ञोपि गमेन कृत्वा महाऋपीन् महामुनितुल्यान् दृष्ट्वा लजिता इव तेतिगमित्वेन प्रसिद्धा. सन महर्पयो मरीचि१अत्रिअगिर.३पुलस्यै४पुलह ५कनुवंसिष्ठाख्या ७ महामुनयो द्यां व्योम जग्मुर्गताः । योपि येनोत्तमेन गुणेनोत्तममन्य. स्यात्स यदान्यस्मिन्नात्मनोतिहीनेपि तं गुणं पश्यति तदा लोकोपहासेन लजितो देशान्तरं याति ॥
भान्ति मत्तेभगामिन्यो रम्भास्तम्भनिभोरवः।
सर्वतमण्डितोद्यानेष्वत्रल्कारभुवोगनाः ॥ ११ ॥ ११. इह पुरे सर्वर्तुमण्डितोद्यानेषु सर्वैः षभिर्ऋतुभिरुपचागद्धेमन्तशिशिरवसन्तप्रीप्मवर्षाशरदाख्यषडतुजन्यपुष्पफलादिभिर्मण्डितानि देवताप्रभावादिनावतरणाद्भूषितानि यान्युद्यानान्युपवनानि तेषु मत्तेभगामि
१ सी शल'. २ सी एफ क्षणका'. ३ सी पि शा. ४ सी दति नि.
१ एफ मवा . २ एफ कार्यर्थ. ३ सी डी पि नि. ४ डी राश उपश'. एफ रागेपि. ५ सी गोपशमन कृ. ६ ए वी सी एफ °स्त्यकल'. ७ए एफ वशिष्ठा. ८ एफ ख्या मु. ९ सी लोप. १० सी देवाम. डी देवप्र. ११ सी डी रण. १२ सी डी 'नानि'.