________________
१२ व्याश्रयमहाकाव्ये
[मूलराजः] न्य: पुष्पफलाद्यश्चयनाय मदोन्मत्तहस्तिवत्सविलासं विहरमाणा: सत्योगना भान्ति यतो रम्भास्तम्भनिभोग्वः कदलीकाण्डतुल्यसक्थ्यस्तथा नागरलिपी वक्राकारलकागे लिख्यते तद्वद्वके भ्रवी यासां ताः । रूपवत्य इत्यर्थः ॥
"मोदन्ताः स्वराः" [१.१.४-४२.] इत्यादिभिः सूत्रैविधीयमानानों स्वरादिसंज्ञाना प्रयोजनम् "इवर्णादेरस्वे स्वरे यवरलम्" [१.२.२१.] इत्यादिविधिसू
प्ववति तदुदाहरणदर्शनेनैवैता ज्ञापिता भविष्यन्तीति स्वरादिसंज्ञासूत्राण्युप्लाय विधिसूत्रोदाहरणानि दर्शितवान् । तथा हि ।
धर्मागारम् । नयास्पदम् । नाम्नाणहिल । सदाश्लिष्टम् । अनुपतीप्यते । विधीहाभिः । श्रीद्धे । सपतीर्थ्यो । मधूत्तमम् । मृदृरुभिः । सभ्रूक्षेपम् । वधूढाभिः । भपभ । गम्टतम् । इत्यत्र “समानानां तेन दीर्घः" [2] इति दीर्घः ॥ बहुवचन व्याप्त्यर्थम् । तेनोत्तरसूत्रेणं लुऋतोरपि ऋलति ह्रस्वो भवति । कृरकारः। मातृलतम् । अन्यथा “ऋस्तयोः" [५] इति परत्वाद् ऋरेव स्यात् ॥
महऋपि । नृमर्तृऋपेभाः । मातृतम् । शक्ललतम् । इत्यत्रं "ऋटति इस्वो वा" [२] इति वा ह्रस्वः ॥ पक्षे । महर्षयः । उमाभवृषभ । होतृतम् । गम्लतम् ॥ कश्चित्त ह्रस्वत्वाभावपक्षे प्रकृतिभावमपीच्छति । तन्मते महाऋषीन् ।
ऋता । कारः ॥ लता । पल्लुतम् । इत्यन्न "लत रल्ल ऋलभ्यां वा" [३] इति तो वा एल आदेशौ ॥ पक्षे । ऋता सह पूर्वेण ह्रस्व उत्तरेण
कारख । समकार । कृकारः ॥ लता च सह दीर्घत्वं ह्रस्वत्वं च । गम्लतम् । पालतम् ।।
ता। पितृपि ॥ टुता । पोखतम् । इत्यत्र "ऋतो वा तौ च" [५] इति
-
१सी मानस. २ एफ को भु. ३ सी डी 'ना प्र. ४ सीडी हिल्ला. ५ ए एफ एन. । ग. ६ एफ नामिति । . ७ एफू ण फलनो'. ८ एफ सोर . ९ एफ पन. । मा. १० एफ ह. ११ एफ ‘पभः । हो'. १२ बी हस्सामा १३ सी देशप.डी देश । प. १४ सी डी 'त्र ऋस्त'.