________________
याप्रयमहाकाव्ये
मूलराबः] ११८ शरुयसी नुरिकासगी स्वसोदयाँ नु स्वकीयौ भगिनीमिव सोदर्यमिव चादरादित्यर्थः । विभ्राणों । कीदृशौ शरूयसी । यमपुत्रौ नु यमस्य सुवा च पुत्रश्च पुत्राविव मृत्युहेतुत्वकृष्णत्वादिना यमपुत्रिकापुत्रतुल्यौ ।। तो । इत्यत्र "पदादिः" [१२०] इति त्यदादेः शेपः ॥ भानोः । सोदयो । पुत्रौ । सुतयोः । हत्यत्र "मातृ" [१२]] इत्यादिना भामर्थपुत्रार्ययोः शेषः ॥
कुमारमातापितरौ प्रद्युम्नपितरौ च ते । क्रुद्धार्वद्येति चौलुक्यो ब्रुवन्दैत्यमपातयत् ॥ १०२ ।। १०२. चौलुक्यो दैत्यमपातयद्गजामावभ्रंशयत् । कीदृक्सन् । ध्रुवन् । किमित्याह । कुमारमातापितरौ गौरीश्वरौ प्रद्युमपितरौ घ लक्ष्मीविष्णू च ते तवाद्य द्धाविति ।।
पितरा । इत्यत्र "पिता मात्रा वा" [१२२] इति पितुर्वा शेपः ॥ पक्षे । मातापितरो । मातुरचत्वारपूर्वनिपातः ॥
स तं शिवश्वशुरयोः पुत्रो नूत्पत्य दुर्धरः ।
आक्रन्दि वधू-वरं ववन्धेभवरत्रया॥ १०३ ॥ १०३. स मूलराजस्तं ग्राहारिमिभवरत्रया बवन्ध । किं कृत्वा । दुर्धरी महावलत्वात्केनापि धर्तुमशक्यः सम् श्वशुरञ्च श्वश्रूश्च श्वशुरौ शिवत्व शभोः श्वशुरौ शिवश्वशुरो तयोहिमाद्रिमेनयो. पुत्रो नु मैनाका
१ ए सी लि. २ वी पस्पनर'.
१ सीदार. २ ए सी नीति. ५ ए सी A. ६ वी
४ए सी
यो । पु. ३ सीममा
मरो. ७ ए सी 'यो पु