________________
[..१.१२६.] पथमः सर्गः।
४१९ द्विरिवोत्पत्योत्नत्य यथा मैनाकः सपक्षत्वेनोत्पतत्येवं दुर्धरत्वाद्गजामौ निपत्येत्यर्थः । कथं बबन्ध । आक्रन्दिनौ रुदन्तौ प्राहारेः श्वश्रूश्वशुरौ यत्र तद्यथा स्यात् ॥
अधुरयोः अश्रूश्वरम् । इत्यत्र “शुरः श्वश्रूभ्यां वा" [१२३] इति वा शुरल शेषः ॥ __ गाग्यौँ वात्स्यौ तुष्टुवतुरिन्द्रौ च ब्राह्मणाविव ।
इन्द्रेन्द्राण्यो रिपौ बद्धे तमुपेन्द्रं वलाविव ॥ १०४ ॥ १०४. इन्द्रेन्द्राण्यो रिपौ ग्राहारौ बलाविव बलिदैत्य इव बद्धे तं मूलराजमुपेन्द्रमिव विष्णुमिव तुष्टुवतुः । को कावित्याह । गार्ग्यश्च गाायणश्च गाग्यौँ वात्सी च वात्स्यायनश्च वात्स्यौ। तथेन्द्रौ बेन्द्रेन्द्राण्यौ । किंवत् । ब्राह्मणश्च ब्राह्मणी च ब्राह्मणाविव भट्टभट्टिन्याविवेत्यर्थः ॥ गाग्यो । इत्यत्र “वृदो यूना" [१२५] इत्यादिना वृद्धशेपः ॥ बास्स्यौ । इत्यत्र "मी पुंवर" [१२५] इति वृद्धस्त्रियाः शेषः । पुंवधेयं सात् ॥
प्रामणौ । इस्यत्र "पुरुषः सिया" [१२६] इति पुरुपशेषः ॥ तन्मात्रभेद इत्येव । इन्द्रेन्द्राण्योः । अत्र धवयोगलक्षणोर्थमेदः । अन्ये तु तन्मात्रभेदादपिके प्रकृतिभेद एवैकशेपं नेच्छन्ति । अर्यभेदे विच्छन्त्येव । इन्द्रौ ॥
१एसी नाकस. २ए सी डी श्वसुरी. ३ बी श्वसुर . ४ ए सी "अमुर०. ५ बी असुरः. ६ वी श्वसुर०. ७ ए सी मूल रा. ८ ए सी किंज बा. सी किंच ना. ९एसी शेष पु. १० ए सी त्र पुप. ११री दाधि.