________________
४२०
-
ग्याश्रयमहाकाम्ये [मरामा इमा गाव इमे वत्सा इमेश्वा रुरवो रयात् ।
यान्वित्यस्य अंडे जल्पललोयाघावत कुधा ॥ १०५ ॥ १०५. अब लक्ष. क्रुधा मूलराजं प्रत्यधावत । कीटक्सन् । मेहातिरेकात्रल्पन । किमित्याह । अन्य प्राहारेनहे बन्ध मति ग्याच्छीघ्र यान्त्वपगच्छन्तु । क क इत्याह । गावश्च खियो पावश्च पुरुषा इमा गावो धेनुपाम्नयों वत्माश्चमे वत्साश्वेमा इमे वत्सालयाश्वाञ्चेम अश्वाश्चमा इमेश्वास्तथा करवंश्च मृगभेदाश्चम रुग्वश्व मृगीभेदाश्चेमा इमे सवश्च । प्राहारिमहे गवादिभिमें न किंचित्ययोजनामित्यर्थ इति ।।
ईमा गाय. । इत्यत्र “प्राम्या" [२०] इत्यादिना मीशेषः ॥ प्राम्पेति किम् । भारण्याना मा भूत् । इमे सवः ॥ शिशुग्रहणं किम् । इमे वत्साः । द्विति किम् । इमंश्वा ॥
चासोगरागं मालां च विभ्रत्सितानि तन्सिनम् । दृवानो दन्नकान्त्यैन्य चालुक्यपिनि सोभ्यधात् ।। १०६॥ (०६. स लभचालुक्यमेन्यागत्यत्ति वन्यमाणमभ्यधादवोचत् । पारक्मन । मित च सितञ्च सिता च मितानि श्वेतानि वासो वस. मनरागमनविलपन मारा च पुष्पन्नज च विभ्रन् । तथा दन्तकान्त्या
वा मि श्रेतानि तत्तानि वासागराग मालां च हवान: श्वेतत्वाशिफ्यादाच्छादयन ।।
-
-
-
-
-
५
एसी '
होडी पाम सभा २ए सी शान्तन्य. पसी रि', नीमुन ३ ए मोद. एसी 'मा ..
१८६ गा . ए सी . ए सी मा. श्री ... .. ९सी ५ .१. ए सी का. ११ ए सी मा ५ १, १२५ सी te