________________
[हे. ३.१.११९.]
पक्षमः सर्गः।
४१७
रुषां हि श्मश्रुणी संस्फुरन्ती वक्रीस्याताम् । नासिकाग्रस्थसीमन्तकल्पश्मश्रुमध्यभूतप्रदेशविशेषेण द्विधाकृतत्वात् श्मश्रुणो द्वित्वम् । तथा रुषा पृथुभीमा च महाभीमा च पृथुभीमे दृक्क हक्क दृशौ । रुषा हि दृशौ विस्तरतो रौद्रीस्यातां च । तथा रुपा चिकीर्षितोत्प्लवनवशेन वा पृथुभीमा च महाभीमा च महाभीमे भुजा च भुजा च भुजे च । तथा कीर्तियुद्धयोर्यथासंख्यं मातृमातारौ जननीपरिच्छेदको कीयुत्पादिकारणसमापकावित्यर्थः । शस्त्रीखड्गौ क्षुरिकासी वहन् । तथा हरिश्च सिंहो हरिश्च मर्कटो हरिश्च दर्दुरस्तेषां हरीणां तुल्य उत्प्लवनेन सदृशश्च ॥
वके । कुटिले । पृथुभीमे । महाभीमे । इत्यत्र "समानाम् [१८] इत्या. दिनैकशेष. ॥ अर्थेन समानामिति किम् । शस्त्रीचङ्गी । कीर्तियुद्धयोः ॥
हरीणाम् । ध्रुवौ । दंष्ट्रिके । दृशौ । भुजे । इत्यत्र "स्यादौ" [११९] इत्यादिनैकशेषः ॥ स्यादाविति किम् । माता च जननी माता च परिच्छेत्ता मातृमातारौ । अत्र होकत्र मातरावन्यत्र मातारावित्यौकारे रूपं भिद्यते ॥
तो भ्रात्रोः सुतयोर्वर्थे यमपुत्रौ नु शरूयसी । स्वसोदयौं नु बिभ्राणावेकेभस्थौ प्रजहतुः ॥ १०१ ॥ १०१. स च पाहारिश्च मूलराजश्च तौ । भ्रात्रोतुश्च स्वसुश्च सुर्तयोर्वा । वाशब्दो ज्ञेयः । सुतस्य दुहितुश्च वार्थे नु कार्य इव प्रजहन्तुमिथो जन्नतुः । किंभूतौ सन्तौ । एकेभस्थावेकगजे वर्तमानौ । तथा
१ ए सी यो न्वर्थे.
१ए पाणि न. २ ए सी डी स्थसम'. ३ बी कीर्घतो'. ४ ए सी मुजे. ५ ए सी डी कादित्य'. ६ ए सी डी णा तेन उ. ७ए सी को भ्रातु. ८ ए सीतयो ।. ९ बी सश्च दुहितब्ध.
५३