________________
याअयमहाकाव्ये
[मबाजा
तो स्निग्धं वाक्त्वचं पीठच्छत्रोपानहमुदहन् । घवखदिरपलाशान्भविश्यैशिष्ट नारदः ॥९८ ॥ ९८. नारदः कलिकारकर्षिः शेखापातभयावखदिरपलाशांस्त. उभेदान्प्रविश्य तो नृपावैक्षिष्ट ।कीहक् । स्निग्धमरुक्षं वाक्त्वचं वचनमगच्छविं च पीठच्छत्रोपानहं मुनित्वाद्सीछत्रिकापादुकाश्चोदहन्धारयन् ॥
मयूरग्यसकच्छावग्यसको "मयूर" [११६] इत्यादिना निपात्यौ ॥ प्लान्यग्रोधौ । वाकवचम् । धवस्खदिरपलाशान् । पीठग्छनोपानहम् । इत्पत्र "चा" [10] इत्यादिना इन्दुः ॥
अयोत्क्षिप्य सुचौ वक्रे कुटिले दंष्ट्रिके रुषा । पृथुभीमे दृशौ दैत्यो महाभीमे भुजे दधत् ।। ९९ ॥ तुल्यो हरीणामुत्पत्त्याध्यास्त चौलुक्यदन्तिनम् ।
शस्वीखड्गी वहन्मातृमातारो कीर्तियुद्धयोः ॥ १०० ॥ ९९,१००. अथानन्तरं दैत्यो प्राहारिरुत्पत्योत्प्लत्य चौलुक्यदन्तिनमध्यास्त मूलराजवधायारोहत् । किं कृत्वा । रुपा कोपेन कु. टिला च वक्रा च वके भ्रूव भ्रश्च ध्रुवौ नयनोर्ध्वरोमपद्धती सदिक्षप्योत्पाट्य । तथा कीहक्सन् । दधद्धारयन् । के के इत्याह । रुपा वा च कुटिला र कुटिले । दंष्ट्रिका च दंष्ट्रिका च दंष्ट्रिके इमभुणी ।
१ ए सी को पके.
एसी पिक... २ बी वरूपा'. ३ ए सी शरव २ अ. ५सी भी स.
. ४ ए सी