________________
[है० १ २.२९ 1
नवमः सर्गः ।
दु
अजिजीवचमस्तेन रजो यदुदमीमिलत् । अखाण्युदमिमीलत्तान्युयोतं यैरजीजिवत् ॥ १७ ॥ दुन्दुभीनचकाणत्तान्यनिकुञ्जान्यचीकणत् । अरराणच्च ढक्कास्ता यकाभिर्यामरीरगत् ॥ १८॥ काहला अववाणञ्च निजोत्कर्ष न्वबीभणत् । शङ्खानवीवणचोचैरभाणन्नु मङ्गलम् ॥ १९ ॥ कापि क्षोभमशश्राणद्विसर्य काप्यशिश्रणत् । अजुहावद्धेषयाश्वमार्क चैन्द्र बजूहस्त् ॥ २० ॥ अजिहेठदगांस्तान्भुव्यलुलोटदलूलुपत् । नयानजीहिठत्कश्चिदलुलोपदलूलँटत् ॥ २१ ॥ नाललापन्मिथो नालीलपदन्यं तथापि हि । अचिकीर्तत्प्रभोः शक्तिं निजां भक्तिमचीकृतत् ॥ २२ ॥ भीमस्य दूतेन सहैषोववर्तदिहागतिम् ।
अश्वायुतं चमूलेशो नोपद्रवमवीवृतत् ।। २३ ॥ १५-२३. एष युष्माभिरत्यासन्न दृश्यमानो भीमस्य चमूलेशो
१ ए करत. २ श्री भिस्ताम'. ३ सी बी त्वबी. ४ ए क्वाण'. ५ ए क्षोत्तम. ६ वी °य काप्य. ७ ए बी सी न्वैन्द्र. ८ डी °न्द्र स्व. ९ ए हिउत्क. १० एलपत्. ११ सी डी सहाषो.
१जी भिरित्या'.