________________
[है० ३.१.१६१.]
पश्चमः सर्गः।
४४१
फलमाह।
प्राप्ते वसन्तसमये सुरसचमानामान्दोलनं नरवरा ननु कुर्वते ये । ते प्रामुवन्ति भुवि जन्मतरोः फलानि
दुःखार्णवोत्कुलशतान्यपि वारयन्ति ॥ अस्मिंश्च पर्वणि सोमनाथस्य चतुर्वणैर्महाविस्तरेण दोलामहोत्सवः क्रियते ॥
फाल्गुनचैत्रयोः । बामणक्षत्रपिदैः। विनायकस्कन्द । इत्यत्र "मास. वर्ण" [१] इत्यादिना मासायनुपूर्व पूर्व निपतेत् ॥
स पाद्धरदद्मविभ्रममिभत्वग्भमतः कृत्तिकारोहिण्यात्मजसंनिमः शितिपतिः स्तुत्वेति देवं ततः। उत्को ग्रीष्मवसन्तयोरतिमघाश्लेषे विधौ द्वादशा
श्रीः पश्चषवासरौर्निजपुरं नागाष्टशत्या ययौ ॥ १४२ ॥ १४२. ततः स्तवनानन्तरं स क्षितिपतिर्मूलराजो द्वादशार्कश्रीविजयादतिप्रतापी सागाष्टशत्या हस्तिनां शताष्टकेन सह पञ्चषवासरैः पञ्चभिः षङ्गिा दिनः । शीघ्रमित्यर्थः । खपुरं ययौ । यतो प्रीमवसन्तयोरुपचाराद्वसन्तर्तुप्रीष्मर्तुसहचरितासु पुष्पोच्चयजलक्रीडादिक्रियासु विषय उत्क उत्कण्ठितः । किं कृत्वा ययौ । देवं शंभुमित्युक्तरीत्या स्तुत्वा। कीदृक्सन् । कृत्तिकारोहिण्यात्मजौ स्कन्दबुधौ तयोः संनिभः शंभुविषयान्तरमक्तिपाण्डित्याभ्यां तुल्यः । किंभूतं देवम् । इभत्वग्भस्मतो गजचर्माच्छादनमस्माङ्गरागाभ्यां सकाशात्मावूटरभ्रविभ्रम
१५ सी अम. १५ सीसी ननु.२ एसी वाकुठ'. ३ वी महा. ४एसी है। वि. ५री रक्षि'. सी बाट'. .सी हिनीस्म'. ८वी 'बमम.९सी को नमन
-
-
-