________________
ब्याश्रयमहाकाव्ये
[मूलराजः]
१६. अत्र पुरे प्राल्कांगयिताः प्रकर्षेण लकारवदाचरितवत्यः । कुटिला इत्यर्थः । वेण्यः कवों यासां ता एवं प्रनकारायितभ्रुवो मृगीदृशो दन्तज्योत्स्नया दन्तकान्त्या कृत्वा खे व्योम्नि प्रल्कारयन्ति प्रकर्षेण लकारान कुर्वन्ति दन्तानामतिनैर्मल्यान्मृगीदृशां दन्तकान्तय लकागकाग न्योम्नि स्फुरन्तीत्यर्थः । दन्तकान्तिज्योत्स्नयो मल्यादिगुणैः मादृश्यादन्तकान्तिज्योत्स्नात्वेन व्यपदिश्यते । अतो ज्योत्स्नाशब्दस्य चन्द्रिकावाचकस्याप्यत्र प्रयोगो न दुष्यति ।
प्राल्कारायिते प्रल्कारयन्ति । इत्यत्र “लत्याल्या" [११] इति वाल ॥ अत्रापि पक्षे इस्वत्वमित्येके । प्रलुकारायित ॥
उपस्थिते प्रभोः कार्ये गुणोघेधौतवृत्तयः । प्रेषप्रौढा इह प्रैप्याः प्रौहप्रोटिं न कुर्वते ॥ १७ ॥ १७. अत्र पुरे प्रभोः स्वामिनः कार्य उपस्थित उपागते सति प्रेप्या भृत्याः प्रौहप्रोढि प्रौहे कथमिदं करिष्यत इत्येवंरूपे वितर्के प्रौढिं प्रागल्भ्यं न कुर्वते यत: प्रैष इदमेवं कार्यमिति स्वामिनियोगे प्रौढाः ममी टुप्करस्यापि स्वाम्यादेशस्य तत्क्षणादेव कारका इत्यर्थः । प्रेषप्रोढत्वमपि कुत इत्याह । गुणोघेः स्वामिभक्तिसुशक्तिस्थैर्यधैर्यादिभिधौतेव धौता निर्मला वृत्तिापागे येषां ते ।।
ओप. । गुणाघः । इत्यत्र "ऐदोत्सध्यक्षरैः" [१२] इति ऐदौतौ ॥ धांत । इत्यत्र "ऊठा' [३] इति औत् ॥ मंप । मप्याः । प्रोटाः । प्रौढिम् । प्रौह । इत्यत्र "प्रस्यैप" [१४] इत्यादिनों पदाती ॥
-
। सी काप". २ सी डी कारयि'. ३ एफ टगीद'. ४ थी सी '.बोनापाडी पालन्योललायाश्च न . ५ सी डी त प्रल्कागयित प्र .
सीडी पारबि ७ए ति या ८ सी डी पाट्य प्रा. ९एफ पि ri'. १० सी डीजिये. ११ एफ 'ना एदौ.