________________
___ [६० १.२ १६] प्रथमः सर्गः ।
स्वैरिस्मराक्षौहिणीनां स्वैरस्त्रीणामभावतः । इहव धर्मः सोधेव त्रेतात्रेति वितर्व्यते ॥ १८ ॥ १८. इहैवाणहिलपाटक एव नान्यदेशेषु धर्मोस्तीति तथात्र पत्तनेयेवाद्यापि कलिकालेपि स स्त्रीमहासतीत्वादिधर्मप्रधानत्वेन प्रसिद्धस्त्रेता द्वितीययुगमस्तीति च लोकैर्वितय॑ते । इतिर्वाक्यसमात्यर्थ उभयत्रापि योज्यः । कुतः । अभावतोभावात् । कासाम् । स्वैरस्त्रीणाम् । स्व आत्मीयः खेच्छाकृत ईर आसाम् । यद्वा । स्वेनात्मना नै तु श्वशुराधनुनयेरन्ति ईग्ते वा विचरन्ति "नाम्युपान्त्य" [५.१.५५.] इत्यादिना के स्वैरा याः स्त्रियस्तासां कुलटानाम्। किंभूतानाम् ।स्वयमीरितुं शीलमस्य स्वैरी स्वतत्रो यः स्मरः कामस्तस्याक्षौहिण्य इव दुःसाध्यानां कामविपक्षाणां मुनीनामपि रूपलावण्यलीलाकटाक्षविक्षेपादिशस्त्रैः साधकत्वात्सेनाविशेषा इवें या: । यद्वा । स्वैरिण्यो या स्मराक्षौहिण्यस्ता इव याः । तासाम् ।।
स्वर । स्वरि । अक्षौहिणीनाम् । इत्यत्र “स्वैरबैरि०" [५] इत्यादिना ऐदौता ॥ यदा तु स्वैरिण्यश्र ताः स्मराक्षौहिण्यश्रेति समासस्तदा स्वैरिण्य इ. त्यत्र "नामग्रहणे लिङ्गविशिष्टस्यापि" [न्या सू° १६] ग्रहणमिति न्यायादैत् ॥
अद्येव । इत्यत्र "अनियोगे लुगेवे" [१६] इत्यस्य लुक् ॥ नियोगे तु इहैव धर्मः॥
नोतुनेत्रा न दृद्धोतुयूरा नाभौतुलम्पटाः ।
न दीर्घोष्ठा न इस्खौष्ठा नौष्ठस्थूला इह स्त्रियः ॥ १९ ॥ १९. सुगमः । नवरं नौतुनेत्राः न मार्जारवत्कपिलरौद्राक्ष्यः । न च वृद्धोतुवत्क्रूगशयाः । न च बालौतुवालम्पटाः । तथा स्थूलशब्दोत्र गुण
१ सी एफ ति वाक्य. २ एफ् यस्वे . ३ बी सी न ५ सी डी वैरण्य'.
. ४ ए °व । य.