________________
३४
ब्यायमहाकाव्ये
[मूलराजः
पिनों द्विजानाम् । वपट्झौषट्शब्दावव्यये मत्राक्षरे इन्द्राहुतौ वर्तते । शान्तिकर्मार्थाग्निकारिकादिविधानकाले वपट्यौपपा वाक् वाणी सुधामिव मुधां ग्योतति स्रवति । मार्याद्युपद्रवोच्छेदकत्वेनात्याह्लादकत्वात् । एतेनास्य पुरस्य निरुपद्रवत्वमुक्तम् । तथा श्रियं लक्ष्मीदेवीमिह पुर आगतां पश्यन् सन्नप्सु जलेपु शेत इत्येवंशीलोप्छायी स चासो देवश्चाप्छायिदेवोधिशयन: श्रीपति पशायी नाधिशयनः संभाव्यते । प्रस्तावादत्र संभाव्यत इत्यध्याहार्यम् । श्रियोत्रागमनात्समुद्रे तद्वियोगे निद्राया अभावाच्छ्रीपतिरप्यत्रागत इति संभाव्यत इत्यर्थः ।। याम्टूरान् अयाकिराः। तच्छ्रुतम् यच्श्वेतम् । वपटौषट् श्रौषट् शान्ति। अप्छामि अपशायी । इत्यग्र "प्रथमाद" [५] इत्यादिना वा छः ॥ प्रथमादिति किम् । पश्यम् श्रियम् ॥ अधुटीति किम् । वाक् न्योतति ॥
अस्यान्तकृतिभिकल्यैश्चजत्रै फलदैछपरम् ।
धर्मः भीतः कलिः खिन्नः फलितः सन्मनोरथः ॥ ४५ ॥ ४५. अस्य पुरस्यान्तर्मध्ये कल्यैर्दानशीलतपःस्वाध्यायादिभिर्धर्मक्रियाभिः कृत्वा परमतिशयेन धर्मः प्रीतः प्रहृष्टः । विज़म्भित इत्यर्थः । अत एव कलि: पापयुगं खिन्नः संतप्तः । अत एव च सन्मनोरथः सतां साधूना मनोवाञ्छा फलित. सिद्धः । किंभूतैः सद्धिः । खत्रैजेतार एव मशापनि [७.२.१६४.] जेत्राः । खानामिन्द्रियाणां जैत्रा वशीकारिणले: । भत एव पुण्यहेतुत्वेन कृतं पुण्यमस्त्येषु तैः कृतिभि. । अत एव फलं स्वर्गापवर्गादिकं ददति ये तैः फलदैः ।। कृतिभिहल्या भन्नातिभिः । फल्यैट्सअँग्रेः । फलंदेष्परम् । खजेग्रेसफलदैः ।
एफ की 'रूप'. ३सी डी एफ नि सब. ४सी ना मा. ५ एफू ३०.६टी: । भन्. ७ डीम् । इल