________________
(१० २ २.७२.] तृतीयः सर्गः।
२३३ मास्राय परिणीता अयुतेन परिक्रीताः । इत्यय "परिफयणे" [६] इति वा चतुर्थी ॥
प्रिय शता. | असं फेल्यै । वपरिन्द्राय । नमो देवेभ्यः । प्रजाय. स्वस्ति । स्वाहा हगि जे । सधा पितृभ्यः । इत्या "शकार्य" [६८] इस्यादिना चतुर्थी ॥ समुद्रशयनापयो । इत्यय "पसमी" [६९] इत्यादिना परमी ॥ आ मिन्धोः । इत्यत्र "औरावा" [७०] इति परमी ॥ अश्मरारपरि । ऊपरादप । इत्यन “परि" [2] इत्यादिना पत्रमी ॥
प्रति द्विपमदामोदाद्गन्धं सप्तच्छदान्यधुः ।
शेफालीभ्यो टटुास्यं प्रति गन्धाच मारुताः ॥ ३६ ।। ३६. समच्छदानि सप्तपर्णतरुपुष्पाणि द्विपमदामोदात्प्रति हस्तिमदारभ्यस्य तुल्यं गन्धमधुरधारयन् । एतेन शरदि द्विपा माद्यन्ति सप्तच्छदाश्च द्विपमदामादतुल्यं घुप्पन्तीत्युक्तम् । तथा मारवाश्च गन्धात्प्रति गन्धस्य प्रतिदानभूतं लास्यं नृत्तं शेफालीभ्यः शेफालीलतापुष्पेभ्यो ददुः । शेफालीनां गन्धं गृहीत्वा-लास्यं ददुरित्यर्थः । अन्येपि नाट्योपाध्याया गन्धद्रव्यादि गृहीत्वा नर्तकीनां लास्यं ददति ।।
द्विपमदामोदारप्रति । गन्धारप्रति । इत्यत्र "यतः प्रति" [२] इत्यादिमा पममी । प्रतिशम्दाद्वितीया म् ॥
उपाध्यायादधीत्येव केकी श्रुत्वा नटस्य वा । प्रासादापामनतेनं पार्यः सन्त चासनात् ॥ ३७॥
१ एफन्त वास.
१ ए माय. २५ भाडाव. ३ एबी पुग्फन्ती'. ४एफ-नृत्य शे. ५सीरीना प. ६वीति । मो.