________________
[मूलराजः]
९४
व्याश्रयमहाकाव्ये
अहं त्वेवं मन्ये त्वदरिविरहाक्रान्ततरुणी
कटाक्षोल्कापातव्रणशतकलङ्काङ्किततनुः ।। इत्यत्र ॥
सर्वस्मै । परसर्वस्मै । किंसर्वस्मै । सर्वस्मात । विश्वस्मै । विश्वस्मात् । असर्वस्मिन् । अस्मिन् । इत्येतेषु “सर्वादेः स्सैसातौ" [७] " स्मिन्" [८] इस्येताभ्यां मैस्सास्सिन्नादेशाः॥
उभशब्दस्य द्विवचनस्वार्थिकप्रत्ययविषयत्वात्स्सैप्रभृतयो न स्युः । गणपाठस्तु हेस्वर्थप्रयोगे सर्व विभक्त्यर्थः । उभौ हेतू । उभयस्मिन् ॥ अन्यसै । अन्यतरमै । इतरग्रहणेनैव सिद्धेन्यतरग्रहणं उतमप्रत्ययान्तस्यान्यशब्दस्य सर्वादिस्वनिवृत्यधम् । अन्यतमाय ॥ अन्येत्वाहुः । नायं डतरप्रत्ययान्तोन्यतरशब्दः किंत्वब्युस्पसस्तरोत्तरपदस्तरवन्तो वा। तन्मते डतमान्तस्याप्यन्यशब्दस्य सर्वादित्वम् । भन्यतमसै। इतरस्सै। डतरडतमौ प्रत्ययौ । तयोः स्वार्थिकत्वात्प्रकृतिद्वारेणैव सिद्धे पृथगुपादानमन्त्र प्रकरणेन्यस्वार्थिकप्रत्ययान्तानामग्रहणार्थमन्यादिलक्षणदार्थ च । कतरस्मै । कतमस्मिन् । यतरस्मै । यतमस्सै । ततरस्मै । ततमस्मै । एकतरस्मात् । एकतमसात् । इह न भवति । सर्वतमे ॥ त्वशब्दोन्यार्थः । त्वस्मात् ॥ त्वच्छन्दः समुचये। तस्य स्मायादयो न भवन्तीति हेत्वर्थयोगे सर्व विभक्त्यादि प्रयोजनम् । गुणत्वतं हेतुम् ॥ नेमशब्दोर्धार्थः । नेमस्मै ॥ समसिमौ सर्वार्थौ । समस्मात् । सिमस्मै । सर्वार्धत्वाभावे न स्यात् । असमात् ॥ खाभिधेयापेक्षे चावधिनियमे व्यवस्थापरपर्याये गम्यमाने पूर्वपरावरदक्षिणोत्तरापराधराणि । पूर्वस्मात् । परस्मात् । अवरस्मै । दक्षिणस्मात् । उत्तरस्मात् । अंपरस्मात् । अधरस्मिन् ।
१ सीडी रम म. २ सी हेतौ। ३ एफ तरः श. ४ सी गाथ, ५ सी डी 'तमस्मै । कतमस्मिन् । ततरस्मै । ततमस्मै । ७° 1. ६ ए एफ. ततम. ७ ए स्मात् १०. ८ बी पेक्षयाव. एफ पेक्षया चा. ९ डी स्मात् उ . १० एफू अप.