________________
(हे. १.४.८.]
प्रथमः सर्गः।
९५
व्यवस्थाया अन्यत्र न स्यात । दक्षिणाय द्विजस्वाय । आत्मात्मीयज्ञातिधनार्थवृत्तिः स्वशब्दः। आत्मात्मीययो । स्वस्मै । स्वस्मायिव ॥ ज्ञातिधनयोस्तु न । द्विजस्वाय। परस्वाय ॥ बहिर्भावेन बाह्येन वा योगे उपसंन्यान उपसंवीयमाने चार्थेन्नरशब्दो न चेद हिर्योगेपि पुरि वर्तते । अन्तरस्माद्गृहात् । अन्तरस्मै वस्त्राय । पुरि तु न । अन्तरायाः पुरः । यहियोगोपसंच्यानादेरन्यत्र तु न स्यात् । समरान्तरे ॥ त्यस्मै । तस्मिन् । यस्मै । अमुष्मै । अस्मै। एतस्मै । एकस्मै । द्वियुष्मद्भवत्वसदां स्मायादयो न सभवन्तीति सर्व विभक्त्यादयः प्रयोजनम् । दकयोः । त्वादशः । भवादृक् । भस्मारशाम् । कीटक् ॥ सर्वे चामी संज्ञायां सर्वादयो न स्युः । तेनेह न स्यात् । उत्तरे कोशले । सर्वादेरिति पष्टीनिर्देशेन तसंवन्धि विज्ञानादिह न भवति । अतिसर्वे ॥
नेमे दासीकृता नेमा हताश्चानेन भूभुजः ।
अर्धे द्विपा हयाश्वार्धाः सन्नद्धाः सर्व एव न ॥ १५० ॥ १५० अनेन राज्ञा नेमेर्धा भूभुजो दासीकृतास्तथा नेमाश्च भूभुजो हताः । ये नृपास्तं प्रणतास्ते सेवकीकृताः । ये तु दोद्धरत्वान्न प्रणतास्ते समूलमुन्मूलिता इत्यर्थः । तत्कि तज्जयाय सर्व सैन्यं सन्नद्धमित्याह । अर्ध इत्यादि कण्ठ्यम् । एतेन सैन्यस्यातिवाहुल्यमुक्तम् ॥
पूर्व तेजस्विनोभूवन् प्रथमे चरमेपि च ।
न प्रथमा न चरमा उदितेस्मिन् रवाविच ॥ १५१ ॥ १५१ पूर्व मूलराजोदयात्प्रथमं प्रथमे मुख्याश्चरमपि चामुख्याश्चापि नृपास्तेजस्विनः प्रतापिनोभूवन् । अस्मिन्नृपे महाप्रतापित्वाद्रवाविवोदिते
१ सी डी °सवी. २ एफ स्मै अमुष्मिन् अ. ३ डी पोंद्धतत्वा. ४ एफ मे चा.