________________
हि० ३.१.१०५.] सप्तमः सर्गः। खमुत्थिताः । किंभूताः। कारुणिकत्वान्मृगार्भकान्नीवारानाशयन्तो भक्षयन्तस्तथा बटून् ग्रन्थानध्यापयन्तः पाठयन्तो बोधयन्तोर्थतोवगमयन्तश्च ॥
धुरा धुरं योधयद्भिः प्रावयद्भिरनोपयम् । द्रावयद्भिर्दुमूलानि स्रावयद्भिर्लता रसम् ॥७३॥ जनयद्भिः कलकलं नाशयद्भिः सरित्वपः।
अविच्छायद्धलैः सोथ पुरी गोपायतो मरुम् ॥७४॥ ७३, ७४. स दुर्लभो मरु मरुदेशं गोपायतो रक्षतो नड्रलदेशाधिपस्येत्यर्थः । महेन्द्रस्य पुरी वलैः कृत्वाविच्छायद्ययौ । किंभूवैः । औत्सुक्येन युगपदनेकरथानां प्रेरणाद्धरा सह धुरं योधयद्भिरा. स्फालयद्भिरत एवानः । जातावेकवचनम् । रथान् । न पथोपथं "पथः संख्याव्ययोत्तर" इति क्लीवता । तदपथममार्ग प्रावयदिः प्रापयद्भिरत एव दुमूलानि रसं द्रावयद्भिर्घर्षणेन क्षारयनिस्तथा लता वल्ली रसं सावयद्भिः पीलनेन क्षारयद्भिस्तथा कलकलं जनयद्रिस्तथातिप्राचुर्यात्सरित्स्वपो नाशयद्भिः ।।
सोतिधूपायदकं तं पनायनुचितं व्यधात् ।
लक्षस्य पणमानेषु पणायन्कोटिमुद्भटः ।। ७५ ॥ ७५. स महेन्द्र उचितं दुर्लभस्य योग्यं महाविस्तराभिमुखगमनदानसन्मानादि व्यधात् । कीदृक्सन् । उद्भट उदारोत एव लक्षस्य पणमानेषु हस्त्यश्वालंकारादिप्राभृतदानेन यावता द्रम्मादि लक्षं स्या
१ बी सोपि धू. १बीई विस्तारा'. २ वी क्षणस्य.
-