________________
याश्रयमहाकाव्ये
[मूलराजः] पव्या पटुभिः । इत्यत्र "स्वराद्" [३५] इत्यादिना चा लीः । स्वरादिति किम् । पाण्दुभिः ॥ गुणादिति किम् । प्रपिपासुभिः ॥ अखरोरिति किम् ।
खरभिः॥
श्येनीरेनीहयीरुपेयुभरणीहरिणी रोहिणीश्च योधाः । श्येतायेतां तनो दधाना भरतां हरितां रोहितां च माटिम् ॥५५।।
५५. श्येतां श्वेतामेतां कषुरां भरतां धूसरां पाटलां वा हरितां शुकाभां रोहितां चारक्तां च माठि कवचं तैनौ दधाना योधा हयी. स्तुरङ्गीरुपेयुगरोहनियर्थः । कीदृशीः । श्येतामेतां भरतां हरिता रोहितां च माठि दधाना धारयन्ती: । तथा श्येनीरनीभरणीहरिणी रोहिणीश्च ॥
श्येनीः श्येताम् । एनीः एताम् । हरिणीः हरिताम् । भरणीः भैरताम् । रोहिणीः रोहिताम् । इत्यत्र “श्यतेत" [३६] इत्यादिना वा डीस्तस्य नश्च ॥ असिताप्यनसिक्न्यभान्नभाश्रीरपलिक्न्यः पलिताश्चमसुकेश्यः । खचरमुकेशानिमेपकृद्भिः सैन्योत्खातरजोभिरुच्छलद्भिः ॥५६॥
५६. असितापि कृष्णापि नभःश्रीरनसिनी श्वेताभात् । तथा चमूसंवन्धिन्यः शोभनकेशा नायिका अपलिक्न्योपि । पूर्वोपिरत्रापि योज्यः । अपलिता अपि पलिता इव पलिता अभुः । कैः कृत्वा । सैन्योत्खातरजोभिः । किभूतैः । उच्छलद्भिरत एव युद्धदर्शनायागतानां खचरसुकेशानां विद्याधरीणां निमेपकृद्भिरक्षिपु पातादक्षिनिमीलनाकारिभिः ।।
१ ए सी पीरो'. २ ए सी डी तायमू. ३ डी न्योत्खोत" १डी ततो द. २ ए सी सी. ३ वी यन्नि. ४ थी शीः । श्वेता ५ए सीता सोदि. ६ ए सी डी भरिणी: 1. ७ डी भरिता. ८ ए सी वनप्यन्य. ९ए सी जोपि । किं. १० सी सीणा नि.