________________
[है० १.४.१५] प्रथमः सर्गः।
९९ पेनापि सर्वे शत्रवः प्रलीना इत्यर्थः । तथा कान्त्या सौम्यतया कृत्वा द्वितीयकेज्ञाते द्वितीय इन्दौ च चन्द्रे चास्मिन् सर्वेपां सुहृदां मित्राणां हर्ष आनन्दोभूत् । एतद्दर्शनेनापि सर्वे सुहृद आनन्दिता इन्यर्थ. । अस्मिन्नित्यत्र नमित्तिक आधारे सप्तमी। द्विप्रलयसुहद्धर्पयोरयं निमित्तमित्यर्थः ।।
द्वितीयस्मै द्वितीयाय । द्वितीयस्मात् तृतीयात् । द्वितीयस्मिने तृतीये । द्वितीयस्याः तृतीयायाः । इत्यग्र "तीय हित्कार्ये वा" [१४] इति वा मादिकार्यम् । रिकार्य इति किम् । तत्रय सर्वादिग्वं यथा स्यान्नान्यत्र । तेनाक न स्यात्ता च कप्रत्यये सति स्वाधिकप्रत्ययान्ताग्रहणात्स्मैप्रभृतयो न स्युः । द्वितीयके ॥ अर्थवतः प्रतिपदोक्तस्य च ग्रहणादिह न स्यात् । सूर्यजातीये ॥
सर्वेपाम् । इत्यत्र "अवर्णस्यामः साम्' [१५] इति साम् ।।
पूर्वे न्याये तथा धर्मे पूर्वस्मिन्नेष तत्परः ।
पूर्वस्मात्पुरुरवसस्तत्पूर्वान्नाप्यहीयत ॥ १६० ॥ १६०. एष गजी नाहीयत न न्यूनोभूत् । कस्मात् । पुरूरवसो वौधाचतुर्थचक्रिणः सकाशात् । तथा पूर्वस्मात्पुरूरवस एव प्रथमातपितुर्बुधात् । तथा तत्पूर्वादपि तस्माद्धापूर्वः प्रथमः पिता चन्द्रस्तस्मादपि यतः पूर्वे पुरूरवःप्रभृतिपूर्वराजसंबंद्धे न्याये नीतौ तथा पूर्वस्मिन्धर्मे तदनुष्ठाने तत्परस्तनिष्ठः । पूर्वनृपाचरितौ न्यायधौं पालयन्नित्यर्थः । अहीयतेति कर्मकर्तरि ॥
१ एफ तीयेन्दी २ डी तीयरमा'. ३ एफन् । द्वितीये । तृतीयस्मिन् । तु. ४ एफ °स्या । द्वितीयाया. । तृतीयस्या. । तृ. ५ एफ र्यमिति. ६ सी दि ढिकार्यत्व. ७ सी डी था चाक्प्रत्य'. ८ एफ जा न हीयेन. ९ एफ नो भवेत. १० एफ "कन्धे न्या.