________________
[मूलराजः]
ध्याश्रयमहाकाव्ये
९८
___श्रिया पूर्वाय । ओजःपूर्वाय । अह्वावराय । मासावराय । इत्यत्र "तृतीयान्तात्" [१३] इत्यादिना सर्वादिकार्य न ॥
कृष्णायास्मै द्वितीयस्मै द्वितीयायासिना नृपाः । द्वितीयस्मात्तृतीयाच्च देशादेत्य नमो व्यधुः ॥ १५७ ॥ १५७. गूर्जात्रादेशापेक्षया द्वितीयस्मात्तृतीयाच देशादुपलक्षणत्वात्सर्वदेशभ्य इत्यर्थः । एत्यागत्य नृपा अस्मै राज्ञे नमः प्रणामं व्यधुः । यतो द्वितीयस्मै कृष्णाय । ईदृशायापि कुत इत्याह । यतोसिना द्वितीयाय महाबलत्वेन सैन्यादिसहायनिरपेक्षायेत्यर्थः ।।
द्वितीयस्यास्तृतीयाया नृपकीर्तेरमर्षणः ।
जगत्यस्मिन्द्वितीयस्मिंस्तृतीये चैष विश्रुतः ॥ १५८॥ १५८. एष राजास्मिन् जगति पृथिव्यां द्वितीयस्मिन् जगति पाताले तृतीये च जगति स्वर्गे च विश्रुतो विख्यातः । यतो द्वितीयस्यास्तृतीयायाः स्वकीर्त्यपेक्षयान्यस्या अन्यतरस्याश्चोपलक्षणत्वात्सर्वस्या इत्यर्थः । नपकीर्तेरन्यराजयशसः कर्मणोमर्षणोसोढा । परिभावुक इत्यर्थः। अतश्वायमेव सर्वत्र प्रसिद्ध इति भावः ॥
तेजसा सूर्यजातीये सर्वेषां प्रलयो द्विषाम् । कान्त्या द्वितीयके चेन्दौ होस्मिन् सुहृदामभूत् ॥१५९॥ ५५९. तेजसा प्रतापेन कृत्वा सूर्यः प्रकारोस्य तस्मिन्सूर्यजातीये सूर्यवत्प्रचण्डेस्मिन् राज्ञि सर्वेषां द्विषां प्रलयः क्षयोभूत् । एतत्प्रता
-
१. सी 'नायरमाच.
१ सी डी रिदै एफ 'रधात्रीदे'. २ एफ 'तीयस्माच. ३ वी सी डा एफ या दि. ४ एफ 'गें वि. ५ वी एफ् यन