________________
६८ ब्याश्रयमहाकाव्ये
[मूलराजः] स इति किम् । उत्तिष्टन्ती । उदस्तभत् ॥ प्रत्यासत्तेः स्थास्तम्भविशेषणस्यैवोदो ग्रहणादिह न भवति । उत्स्थानः । अत्र युदः स्थानेत्यनेन नाम्ना सिद्धताख्यभावरूपेण संवन्धो न तु पूर्वापरीभूतमात्रवाचिना धातुनेति ॥ सूत्स्थानः ॥ मेष ते पतिः इत्यत्र "तदः से" [...] इत्यादिना सेलृक् ॥
यद्विक्रमः सकोप्यस्य यत्प्रस प्रभुतागुणः। इन्द्र एष प्रैष वास्माद्राश्येपोत्र स्तुतिक्रमः ॥ १०२ ॥ १०२. अत्र पुरे राजि नृपविषय एप एवंविधः स्तुतिक्रमो वर्णनागैतिर्भवति । यथा यद्यस्माद्धेतोरस्य गज्ञो विक्रमः शौर्य सको यक इन्द्रे । श्रूयते स इत्यर्थः । तस्मादेप राजा इन्द्रः शक्रः । तथा यद्यस्मादस्य गज्ञः प्रभुतागुण आज्ञेश्वर्य प्रस य इन्द्रे श्रूयते । तम्मात्प्रकृष्ट इत्यर्थः । तस्मात्प्रैष वास्मादस्मादिन्द्रान् प्रकृष्टो वैष राजति ।।
एपकः किं सकः स्वर्गस्तस्यानेषो हि डम्बरः ।
सोप्यसः किमभूत्सिद्धैरत्रैवं क्रियते भ्रमः ॥ १० ॥ १०३. अनेकाद्भुतश्रीनिधानत्वादत्र पुरविषये सिद्धैर्देवभेदैरेवमेवंविधो भ्रम. संशयः क्रियने यथा सक: सदा दृष्टपूर्वः स्वर्गो नाकः किमेपक: प्रत्यक्षेणोपलभ्यमानपुरलक्षणः । यद्वा । नायं स्वर्गः । कुत इत्याह । तस्यानेपो हि डम्बर इति हि स्फुटं तस्य स्वर्गस्य डम्बर आडम्बरो लक्ष्मीविलासोनेपः प्रत्यक्षेणोपलभ्यमानेदपुराडम्बर एष नै एपोनपान्योन्यादृशो हीन इत्यर्थः । तत्कि सोप्यसोभून् । अपिरेवार्थे । स एव स्वर्ग एव । किं न सोसोन्य: स्वरूपं परित्यज्य रूपान्तरवानभूत । अनप इन्यस्य च प्रत्यक्षोपलभ्यमानपत्तनाडम्बराद्विलक्षणाडम्वरमात्रवार्चित्वेन
१ए 'स्मादि . २ एफ र ल'. ३ डी न न ए. ४ एफ पोन्यो . ५सी. ५पय. डी एप . ६ सीडी ले य.