________________
१०८ ब्याश्रयमहाकाव्ये
[मूलराजा धेन्वै साधवे । भीर्वाः सजिष्णोः । कामधेन्वाः भसिधेनोः । अतन्यां तनौ । इत्यत्र "स्त्रिया हिताम्" [२८] इत्यादिना तत्संबन्धिनामन्यसंबन्धिनां वा सिता वा दैदासदासदामः ॥ अन्ये तु पुरुषस्य समासार्थत्वे सति नेच्छन्ति । सन्मते लम्बटुतेरस्यस्येव स्यात् न तु लम्बश्रुत्या इति ॥ अन्यस्तु पुरुषस्यैव समासाथत्व इच्छति न स्त्रियाः । तन्मते निग्धदृष्टया अस्येत्यत्रैव स्यात् । न तु स्निग्ध. दृष्टे स्त्रिया इति ॥ इदुत इत्येव । दिवः ॥
लक्ष्य । पृथ्टयाः । पृथ्व्याः । पृथ्व्याम् । वचै । परवध्वाः । वध्वाः । वध्वाम् । सुलक्ष्म्यै। सुवन कसै चित् । इत्यत्र "स्त्रीदृतः" [२९] इति तत्संबन्धिनामन्यमवन्धिनां वा डितां दैदासदास्दामः ॥ स्त्रिया इत्यनुवर्तमाने पुनः स्त्रीग्रहण निन्यस्त्रीविषयाथम् । तेनेह न भवति । ग्रामण्ये खलप्वे परमियै ॥ ईदत इति किम् । दिवः । दिवि ॥
भुवि श्रियै घिये वासो ह्रियाः स्थानं भियोपदम् ।
भुवा आपतत्स्त्रीणां ललासैष भ्रुवो भुवाम् ॥ १७८ ॥ १७८. दिवोभूर्युभूस्तस्या द्युमुवा: स्वर्गभूमेः सकाशाद् भुवि मत्यलोक आपतत्स्त्रीणामेतदद्भुतरूपादिगुणश्रीदिक्षयागच्छद्देवाङ्गनाना ध्रुव एकस्या भ्रवः सकाशाद् ध्रुवामपरस्यां भ्रव्येष राजा ललास चिक्रीड । अत्र भ्रशब्देन तन्निकटं चक्षुरुपलक्ष्यते । एकस्माचक्षुषोपरस्मिंश्चक्षुपि ललास । सर्वाभिरैपि देवीभिरहमहमिकयासौ दृष्ट इत्यर्थः । यतः श्रिय रूपादिलक्ष्य धिये बुद्धये च वासः । तादर्थे चतुर्थीयम् । श्रियो चुदश्च गृहमित्यर्थः । तथा हिया लज्जायाः स्थानम् । एतेन कुलीनत्वोक्तिः । तथा भियोपदमस्थानम् । एतेन शूरत्वोक्तिः ।।
१ एफ ता वा. २ एफ "ता है' ३ एफ अन्यत्य'. ४ एफ "चे व ५ र एफ यदुत. ६ एफ दिवि ।।. ७ सी भूस्त. ८ एफ काटचक्षुरूप र ५ सी डी रह.