________________
[है० १.४.३०.] प्रथमः सर्गः।
१०९ यवक्रियेस्यारिखियै भिल्ला नद्यां कटप्नुवे ।
अप्रध्य कूपवर्षाभ्वायिवाधावन्त निष्कृपम् ॥ १७९ ।। १७९. अस्य राज्ञोरित्रियै शत्रुभार्यायै निष्कृपं निर्दयं यथा स्या. देवं भिल्ला मेदा अधावन्त ग्रहणार्थ धाविताः । कीदृश्यै । यवा हि कदन्नत्वात्समर्थतग लभ्यन्त इति यवानेव क्रीणाति या तस्यायतिनि स्वायायित्यर्थः । तथा मूलराजेन पत्यौ हते भयेनारण्ये पलायमानत्वान्नयां नदीमध्ये नावाद्यसंपत्त्या कंटेनैव वीरणादितृणमयेन प्रवते तरति या तस्यै तथा प्रकर्षेण ध्यायति प्रधान तथा या तस्यायमध्यै । हा देव कथं भविष्यामीत्यार्तध्यानपरायायित्यर्थः । तथा कूपवर्पावायिव यथा कूपमण्डूकी कूपादन्यन्न किंचिज्जानाति तथा राज्ञीत्वात्स्वभवनादन्यन्मार्गामार्गादिकमजानत्यायित्यर्थः । कूपमण्डूक्यायपि भिहा निष्कृपं मारणाय धावन्ति । भिल्ला हि दुर्दुरानपि माग्यन्ति ।।
प्रिय धिये। घुभुवाः भ्रवः । हियाः भियः । ध्रुवा भ्रुवि । इत्यत्र "वेयुवो. पिया." [३०] इति वा दामदास्दाम. इयुव इति किम् । अप्रध्यै । वर्षावै । पूर्वेण नित्यमेव ॥ अस्निया इति किम् । मरिस्त्रियै ॥ स्त्रीदूत इत्येव । यवक्रिये कट वेरिपियै ॥
असौ निरुपमश्रीणां नानारूपश्रियामिव । स्त्रीणां नतध्रुवां भ्रूणां रगाचार्यकमाचरत् ।। १८० ॥ १८०. नतभ्रुवां नम्रभ्रूणां स्त्रीणां संबन्धिनीनां भ्रूणामसौ राजा र१ एफ कटव. १°डी लाग्लेच्छा अ. २ सी डी तस्यै । इति . ३ एबी निवा. ४ एफ कटकेन. ५ एफ 'न्मार्गोन्मार्गादि. ६ एफ °ये मु. ७ सी डी स्त्रियामिति. ८ एफू °वे ॥