________________
११०
धाश्रयमहाकाव्ये
[मूलराजः]
नाचार्यकं नटोपाध्यायत्वमाचरचक्रे एनं सौन्दर्यतर्जितला दृष्टा नारीणामभिलापातिशयेन मुहुर्मुहुर्भुव उल्लसन्ति । ततो यथा रङ्गाचार्यों नायिका नर्तयति तथायं लीलावतीभ्रुवो नर्तितवानित्यर्थः । कीदृशीनाम् । निरुपमा सर्वोत्तमा श्री: सौन्दर्यादिलक्ष्मीर्यासां तासामत एव नानारूपश्रियामिव । एवं ज्ञायते नैताः स्त्रियः किं तीनेकमूर्तयो लक्ष्मीदेन्यस्तासाम् ।।
श्रीणां प्रियाम् । भ्रूणां ध्रुवाम् । इत्यत्र "आमो नाम्वा" [३१] इति वा नाम् ।। अभियां इस्येव । स्त्रीणाम् ॥
याचकानां महतीनामाशानामेष पूरकः ।
ग्रामण्यां सोमपां नित्यं तद्वधूनां च पूजकः ॥ १८१ ॥ १८१. याचकानां द्विजादीनां संबन्धिनीनां महतीनां राज्यादिलाभविपयत्वातीनामाशानां मनोरथानां पूरकोभूत्तथा ग्रामण्यां व्रतनियमादिभिः प्रकृष्टानां सोमपां वल्लीरसपायिनां यायजूकभेदानां सद्वधूनां च सोमपाभार्याणां च नित्यं पूजकोभूत् ।।
याचकानाम् । आशानाम् । महतीनाम् । वधूनाम् । इत्यत्र "स्वापत्र" [३२] इति नाम् ॥ हूस्वापति किम् । सोमपाम् । प्रामण्याम् ॥
-
घामाष्टानां धीगुणानां षण्णां जेतान्तरद्विषाम् ।
गुणानामतिपञ्च भूश्चतुर्णां छन्दसामसौ ॥ १८२ ॥ १८२. असौ राजा पण्णां क्रोध १ मान २ मद ३ स्मरै ४ लोभ५ संमदानामन्तरद्विपां जेताभूत्। अत एवाष्टानां शुश्रूषा १ श्रवण २०
१ वी सी एन को. एफ एतं सौ. altered to ण्व सौ. २ ए दशाना, ३ सी डी 'यामिल.४ पफ हस्पेत्यादिना नाम्. ५ एण्या ।। ६ सी २४ , ७एफ भलागामान्त,