________________
[हे० ४.३ २३ ] नवमः सर्गः।
७१९ लेखित्वा लग्नादि गणयित्वा तथा मुदित्वा भाव्युत्कृष्टपतिलाभदर्शनेन हपं गत्वा । शोभनोस्या पतिभविष्यतीति नानवलेनोचुरित्यर्थः ।।
मोदिन्या त्वां लिग्विन्वागादन्ययुः कोपि चित्रकृत् ।
तस्या मुमुदिपोः सख्या मुमोदिप्वा स दर्शिनः ॥१०८॥ १०८ अन्येयुः को यज्ञातश्चित्रकृचन्द्रपुर आगात । कि कृत्वा । मोदित्वा त्वद्रपातिगयेन हर्पित्वात एव त्वा चित्रपटे लिखित्वा ततो मुमुदिपोग्नुरूपवरदर्शनानिर्पिपोहपिप्यन्त्या इत्यर्थ. । तम्या मयणलाया. सख्या स चित्रकृत्तम्या एव दर्शित ।
तस्यालिलिखिपच्छाध्ये पश्यन्ती त्वां पटे तदा। दिदेवियुं तां कामोनर्देविन्वा व्यलिलेखिपत् ॥ १०९॥ १०९. कामो देवित्वा क्रीडित्वा वलिगत्वेत्यर्थः । अत्रः शरैस्ता कन्यां व्यलिलेखिपद्विदारयितुमैच्छन् । यत आलिलिखिषद्भिरालेखितुमिच्छनिश्चित्रकरैः श्लाध्ये प्रशस्ये तस्य चित्रकृतः पटे त्वां तदा पश्यन्ती ती दिदेविपुं त्वया सह रिम्सुम् ।। सस्वजे सस्वजे । अत्र "स्व न वा" [२२] इति परोक्षा वा किद्वत् ॥ भक्त्वा भड्क्त्वा । नष्ट्वा नष्ट्वा । अत्र "जनशोनि" [२३] इत्यादिना क्त्वा किद्वद्वा॥
१ए क्या मोमुदि. २ ए लिपिप. ३ वी सीडीई श्यती त्वा. ४ ए टेत्तदा,
१ए 'तिभवि. २ ई तचित्र'. ३ डी त्वा तद्रू. ४ ए "प्यता इ. ५ ए °स्या मिय'. ६ ए सिखिप. ७ सी डी लेपितु. ८ सी डी था देदिवि. ९ ए क्षाद्वा वा.