________________
७२० ब्याश्रयमहाकाव्ये
[कर्णराजः] ऋतिस्वा अर्तित्वा। तृपिन्वा तर्पित्वा । मॅपिन्चा अमपिन्वा । कृशित्वा अकर्शित्वा । वचित्वा वञ्चित्वा । लुचित्वा लुचि वा । ग्रथिन्वा ग्रन्थित्वा । गुफित्वा गुम्फित्वा । इत्यत्र “अनृप' [ २४ ] इत्यादिना क्त्वा किहा ।
मुदित्वा मोदित्वा । मुमुदिपोः मुमोदिप्वा । लिखित्वा लेखित्वा । आलिलिखिपत् व्यलिलेखिपत् । इत्यत्र "चौ" [२५] इत्यादिना क्त्वासनौ वा किद्वत् ॥ अय्व इति किम् । देवित्वा । दिदेविपुम् ॥
त्वयास्या द्युतितं चित्ते द्योतितं च मनोभुवा ।
सद्यः प्रद्युतिता भावाः प्रयोतितसखीजनाः॥११०॥ ११०. अस्याः कन्यायाश्चित्ते त्वया द्युतितं विलसितं मनोभुवा चास्याश्चित्ते द्योतितम् । सद्यो मनोभूद्योतनानन्तरमेव भावाः स्तम्भस्वेदादयः प्रद्युतिता उल्लसितुमारब्धाः । किंभूताः । प्रद्योतितो होत्कर्षाद्विलसितुमारब्धः सखीजनो येषु ते ।।
यया न रुदितं बाल्ये क्रीडयापि न रोदितम् ।
सा स्मराता प्ररुदिता प्ररोदितसखीजना ॥ १११ ॥ १११. स्पष्टः प्रायः । किंतु क्रीडयो प्रीतिकौतुकेनापि । प्ररुदिता रोदितुमारब्धा ।
धुतितम् घोतितम् । प्रधुतिताः प्रद्योतित । रुदितम् रोदितम् । प्ररुदिता प्ररोदित । इस्यन्त्र "उति' [ २६ ] इत्यादिनों तौ वा किद्वत् ॥ १सी डी यथा न.
१ डी मृर्पित्वा. २ ए मुमोदि. ३ सी डी लेपित्वा. ४ ए 'लिप. ५ ए सनो वा. ६ ए भरव्व ई. ७ ए ततान'. ८डी ग्भखेदा. हे 'मदा. ९ए हर्षात्क. १० ए रब्ध स. ११ वी जना ये. १२ ए सी प्राय । किं. १३ ए यापीति. १४ ए °तितः। रु.१५ बी सी डी तिता । रु. एत । प्र. १६ बी सी डी 'दि त प्र. १७ सी ना तो वा.