________________
७१८
व्याश्रयमहाकाव्ये
[ कर्णराजः]
वञ्चित्वालं वयो जन्मालं वचित्वेतिवादिनीः । तृणोम्यननुरूपं किं तर्षित्वेत्याह सा सखीः ॥ १०५ ॥ १०५. सा मयणल्ला सखीराह । कथमित्याह । हे सख्यस्तर्पित्वा तृष्णां विधायाननुरूपं स्वस्यासदृशं वरं कि वृणोमीति । यतः कीदृशीर्वयो यौवनं वैञ्चित्वा । अन्तर्भूतणिगर्थों गमनार्थोत्रं वचिः । ततो गमयित्वालं वरानङ्गीकरणाद्वयोतिक्रमेण मृतमित्यर्थः । एवं जन्म वचित्वालमित्येवंवादिनी: ॥
रत्नैर्ग्रथित्वा ग्रन्थित्वांजैर्गुफित्वोत्पलैः संजः ।
पुष्पैः सान्यैश्च गुम्फित्वाचैत्युमां सुवरेच्छया ॥ १०६ ॥ १०६. स्पष्टः । किं त्वन्यैश्च ऍप्पैर्मालत्यादिभिः ॥
लचिवां श्मश्रु लुञ्चित्वा शिरो ये तेपिरे तपः । ते लेखित्वा मुदित्वास्या भाविनं सत्पतिं जगुः ॥ १०७॥
१०७. श्मश्रु दंष्ट्रिकास्थान्केशाल्लुचित्वापनीय शिरैः शिरःस्थान्केशाल्लुचित्वा ये बौद्धादिमुनयस्तपो व्रतं तेपिरे चक्रुस्तस्या मयणल्लाया भाविनं भविष्यन्तं सत्पति शोभनं वरं जगुः । किं कृत्वा ।
१एल पचि. २ वी जैगुफि'. ३ ए सजा । पुष्फरन्यै. ४ बी. पुष्पैः सा. ५ एर्चतोमा. ६ वी त्वा स्मश्रु,
१ ए वचित्वा. २ सी ई वचित्वा ३ ए बी वातर्भू. ४ बी ई त्र वचिः ५ ए बी ल बरा . ६ बी योरति'. ७ वी त्यर्थ । ए. ८ ए वी पुन्फेर्मा . सी डी पुप्फर्मा . ९ए °कास्वान्के. १० ई र.स्था. ११ सी डी कुस्तस्या. १२ ए °ष्यति स. १३ सीत्वा । लिखत्वा. डीवा। लिखि