________________
१९६
व्याश्रयमहाकाव्ये
[मूलराजः]
हरः पुरं पुराख्यं दैत्यमचिक्रथाद्धिंसितवान् । एवमुाः पृथ्व्या निनन्तममुं ग्राहारि त्वं प्रणिजहि हिन्द्धि ॥
श्रुत्वेति वाचं द्विषतां प्रहन्तुं राज्ञा खरादीनिव निमहत्रा। मन्त्री दृशा प्रेरित इत्यवोचत्स जम्बको जाम्बवदयबुद्धिः॥१६॥
९६. जम्बको नाम मन्त्रीति वक्ष्यमाणमवोचत् । यत इति पूर्वोक्तां वाचं जेहुलवाणी श्रुत्वा द्विषतां ग्राहरिप्वादीनां शत्रूणां प्रहन्तुं राज्ञा मृलगजेन दृशा प्रेरितो व्यापारितः । शत्रवः कथं हन्तव्या इति दृक्संज्ञया पृष्ट इत्यर्थः । कस्मात्पृष्ट इत्याह । यतो जाम्बवान् सुग्रीवमन्त्री तस्यवाय्या बुद्धिर्यस्य सः खरादीन्निग्रहन्त्रेव यथा खरदूषणादीन्निप्रहना गज्ञा रामेण द्विषतां रावणादीनां प्रहन्तुं हक्संज्ञया पृष्टो जाम्बवानवाचन् ।
यशसा नाथसे त नाधसे । इत्यत्र "नाथः" [१०] इति वा कर्म । "आविपि नाथ." [३.३.३५] इत्यात्मनेपदम् ॥ आत्मन इत्येव । ननाथ त्वाम्॥
स्मृतेः स्मरसि धर्म स्मरसि । रुपां दयस्व क्षमा मा दयस्व । तस्येशिपे स्वामीशानः । इत्यत्र "स्मृत्यर्थ०" [११] इत्यादिना वा कर्म ॥
धियामुपस्कुरुष्व वलमुपस्कुरुष्व । इत्यत्र “कृगः" [१२] इत्यादिना वा कर्म ॥
राज्यस्य रुजेत् राष्ट्रं रुजेत् । इत्यत्र "रुजार्थस्य [१३] इत्यादिना वा कम । ज्वरिसतापिवर्जन किम् । रवी ज्वरैयन्तम् । संतापयन्तम् ॥
आमयं भुव उनासयत् । अद्विचक्रमुजासयितुम् । क्षमाया नाटयति अरिम१ एफ जम्बुको जाम्मुव.
१ एफ यहिसि २ एफ जम्युको'. ३ एफ जाम्बुवा. ४ एफ रप ६ ५ एफ् सतदि. ६ एफ रन्त'. ७ ए क्षमया.